HYMN CLI. Faith. – Rig Veda – Book 10

शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः |
शरद्धां भगस्य मूर्धनि वचसा वेदयमसि ||

परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः |
परियम्भोजेषु यज्वस्विदं म उदितं कर्धि ||

यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे |
एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि ||

शरद्धां देवा यजमाना वायुगोपा उपासते |
शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु ||

शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि |
शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः ||

śraddhayāghniḥ samidhyate śraddhaya huyate haviḥ |
śraddhāṃ bhaghasya mūrdhani vacasā vedayamasi ||

priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ |
priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi ||

yathā deva asureṣu śraddhāmughreṣu cakrire |
evambhojeṣu yajvasvasmākamuditaṃ kṛdhi ||

śraddhāṃ devā yajamānā vāyughopā upāsate |
śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu ||

śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari |
śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. By Faith is Agni kindled, through Faith is oblation offered up.
We celebrate with praises Faith upon the height of happiness.

2 Bless thou the man who gives, O Faith; Faith, bless the man who fain would give.
Bless thou the liberal worshippers: bless thou the word that I have said.

3 Even as the Deities maintained Faith in the mighty Asuras,
So make this uttered wish of mine true for the liberal worshippers.

4 Guarded by Vāyu, Gods and men who sacrifice draw near to Faith.
Man winneth Faith by yearnings of the heart, and opulence by Faith.

5 Faith in the early morning, Faith at noonday will we invocate,
Faith at the setting of the Sun. O Faith, endow us with belief.