HYMN CLIX. Saci Paulomi. – Rig Veda – Book 10

उदसौ सूर्यो अगादुदयं मामको भगः |
अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ||

अहं केतुरहं मूर्धाहमुग्रा विवाचनी |
ममेदनुक्रतुं पतिः सेहानाया उपाचरेत ||

मम पुत्राः शत्रुहणो.अथो मे दुहिता विराट |
उताहमस्मि संजया पत्यौ मे शलोक उत्तमः ||

येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्ना किलाभुवम ||

असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी |
आव्र्क्षमन्यासां वर्चो राधो अस्थेयसामिव ||

समजैषमिमा अहं सपत्नीरभिभूवरी |
यथाहमस्य वीरस्य विराजानि जनस्य च ||

udasau sūryo aghādudayaṃ māmako bhaghaḥ |
ahaṃ tadvidvalā patimabhyasākṣi viṣāsahiḥ ||

ahaṃ keturahaṃ mūrdhāhamughrā vivācanī |
mamedanukratuṃ patiḥ sehānāyā upācaret ||

mama putrāḥ śatruhaṇo.atho me duhitā virāṭ |
utāhamasmi saṃjayā patyau me śloka uttamaḥ ||

yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ |
idaṃ tadakri devā asapatnā kilābhuvam ||

asapatnā sapatnaghnī jayantyabhibhūvarī |
āvṛkṣamanyāsāṃ varco rādho astheyasāmiva ||

samajaiṣamimā ahaṃ sapatnīrabhibhūvarī |
yathāhamasya vīrasya virājāni janasya ca ||

English Translation

Translated by Ralph T.H. Griffith

1. YON Sun hath mounted up, and this my happy fate hate mounted high.
I knowing this, as conqueror have won my husband for mine own.

2 I am the banner and the head, a mighty arbitress am I:
I am victorious, and my Lord shall be submissive to my will.

3 My Sons are slayers of the foe, my Daughter is a ruling Queen:
I am victorious: o’er my Lord my song of triumph is supreme.

4 Oblation, that which Indra gave and thus grew glorious and most high,—
This have I offered, O ye Gods, and rid me of each rival wife.

5 Destroyer of the rival wife, Sole Spouse, victorious, conqueror,
The others’ glory have I seized as ’twere the wealth of weaker Dames.

6 I have subdued as conqueror these rivals, these my fellow-wives,
That I may hold imperial sway over this Hero and the folk.