HYMN CLVIII. Sūrya. – Rig Veda – Book 10

सूर्यो नो दिवस पातु वातो अन्तरिक्षात |
अग्निर्नःपार्थिवेभ्यः ||

जोषा सवितर्यस्य ते हरः शतं सवानर्हति |
पाहिनो दिद्युतः पतन्त्याः ||

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः |
चक्षुर्धाता दधातु नः ||

चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः |
संचेदं वि च पश्येम ||

सुसन्द्र्शं तवा वयं परति पश्येम सूर्य |
वि पश्येमन्र्चक्षसः ||

sūryo no divas pātu vāto antarikṣāt |
aghnirnaḥpārthivebhyaḥ ||

joṣā savitaryasya te haraḥ śataṃ savānarhati |
pāhino didyutaḥ patantyāḥ ||

cakṣurno devaḥ savitā cakṣurna uta parvataḥ |
cakṣurdhātā dadhātu naḥ ||

cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ |
saṃcedaṃ vi ca paśyema ||

susandṛśaṃ tvā vayaṃ prati paśyema sūrya |
vi paśyemanṛcakṣasaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY Sūrya guard us out of heaven, and Vāta from the firmament,
And Agni from terrestrial spots.

2 Thou Savitar whose flame deserves hundred libations, be thou pleased:
From failing lightning keep us safe.

3 May Savitar the God, and may Parvata also give us sight;
May the Creator give us sight.

4 Give sight unto our eye, give thou our bodies sight that they may see:
May we survey, discern this world.

5 Thus, Sūrya, may we look on thee, on thee most lovely to behold,
See clearly with the eyes of men.