HYMN CLX. Indra. – Rig Veda – Book 10

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च |
इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः ||

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति |
इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम ||

य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति |
न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति ||

अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम |
निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः ||

अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ |
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम ||

tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |
indra mā tvā yajamānāso anye ni rīraman tubhyamimesutāsaḥ ||

tubhyaṃ sutāstubhyamu sotvāsastvāṃ ghiraḥ śvātryāā hvayanti |
indredamadya savanaṃ juṣāṇo viśvasyavidvāniha pāhi somam ||

ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti |
na ghā indrastasya parā dadāti praśastamiccārumasmaikṛṇoti ||

anuspaṣṭo bhavatyeṣo asya yo asmai revān na sunoti somam |
niraratnau maghavā taṃ dadhāti brahmadviṣo hantyanānudiṣṭaḥ ||

aśvāyanto ghavyanto vājayanto havāmahe tvopaghantavā u |
ābhūṣantaste sumatau navāyāṃ vayamindra tvā śunaṃhuvema ||

English Translation

Translated by Ralph T.H. Griffith

1. TASTE this strong draught enriched with offered viands: with all thy chariot here unyoke thy Coursers.
Let not those other sacrificers stay thee, Indra: these juices shed for thee are ready.

2 Thine is the juice effused, thine are the juices yet to be pressed: our resonant songs invite thee.
O Indra, pleased to-day with this libation, come, thou who knowest all and drink the Soma.

3 Whoso, devoted to the God, effuses Soma for him with yearning heart and spirit,—
Never doth Indra give away his cattle: for him he makes the lovely Soma famous.

4 He looks with Ioving favour on the mortal who, like a rich man, pours for him the Soma.
Maghavan in his bended arm supports him: he slays, unasked, the men who hate devotion.

5 We call on thee to come to us, desirous of goods and spoil, of cattle, and of horses.
For thy new love and favour are we present: let us invoke thee, Indra, as our welfare.