HYMN CLXIII – Rig Veda – Book 10

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि |
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते ||

गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात |
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते ||

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि |
यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते ||

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम |
यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते ||

मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः |
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||

अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि |
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||

akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi |
yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te ||

ghrīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
yakṣmaṃ doṣaṇyamaṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te ||

āntrebhyaste ghudābhyo vaniṣṭhorhṛdayādadhi |
yakṣmammatasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te ||

ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām |
yakṣmaṃ śroṇibhyāṃ bhāsadād bhaṃsaso vi vṛhāmi te ||

mehanād vanaṃkaraṇāl lomabhyaste nakhebhyaḥ |
yakṣmaṃsarvasmādātmanastamidaṃ vi vṛhāmi te ||

aṅghād-aṅghāl lomno-lomno jātaṃ parvaṇi-parvaṇi |
yakṣmaṃsarvasmādātmanastamidaṃ vi vṛhāmi te ||

English Translation

Translated by Ralph T.H. Griffith

1. FROM both thy nostrils, from thine eyes, from both thine ears and from thy chin,
Forth from thy head and brain and tongue I drive thy malady away.

2 From the neck-tendons and the neck, from the breast-bones and from the spine,
From shoulders, upper, lower arms, I drive thy malady away.

3 From viscera and all within, forth from the rectum, from the heart,
From kidneys, liver, and from spleen, I drive thy malady away.

4 From thighs, from knee-caps, and from heels, and from the forepart of the feet,
From hips from stomach, and from groin I drive thy malady away.

5 From what is voided from within, and from thy hair, and from they nails,
From all thyself from top to toe, I drive thy malady away.

6 From every member, every hair, disease that comes in every joint,
From all thyself, from top to toe, I drive thy malady away.