HYMN CLXIV. Dream-charm. – Rig Veda – Book 10

अपेहि मनसस पते.अप कराम परश्चर |
परो निरतया आचक्ष्व बहुधा जीवतो मनः ||

भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम |
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ||

यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः |
अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु ||

यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि |
परचेता नाङगिरसो दविषतां पात्यंहसः ||

अजैष्माद्यासनाम चाभूमानागसो वयम |
जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु ||

apehi manasas pate.apa krāma paraścara |
paro nirtyā ācakṣva bahudhā jīvato manaḥ ||

bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam |
bhadraṃ vaivasvate cakṣurbahutrā jīvato manaḥ ||

yadāśasā niḥśasābhiśasopārima jāghrato yat svapantaḥ |
aghnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu ||

yadindra brahmaṇas pate.abhidrohaṃ carāmasi |
pracetā naāṅghiraso dviṣatāṃ pātyaṃhasaḥ ||

ajaiṣmādyāsanāma cābhūmānāghaso vayam |
jāghratsvapnaḥsaṃkalpaḥ pāpo yaṃ dviṣmastaṃ sa ṛchatu yo no dveṣṭitaṃ ṛchatu ||

English Translation

Translated by Ralph T.H. Griffith

1. AVAUNT, thou Master of the mind Depart, and vanish far away.
Look on Destruction far from hence. The live man’s mind is manifold.

2 A happy boon do men elect, a mighty blessing they obtain.
Bliss with Vaivasvata they see. The live man’s mind seeks many a place.

3 If by address, by blame, by imprecation we have committed sin, awake or sleeping,
All hateful acts of ours, all evil doings may Agni bear away to distant places.

4 When, Indra, Brahmaṇaspati, our deeds are wrongful and unjust,
May provident Aṅgirasa prevent our foes from troubling, us.

5 We have prevailed this day and won: we are made free from sin and guilt.
Ill thoughts, that visit us awake or sleeping, seize the man we hate, yea, seize the man who hateth us.