HYMN CLXV. Indra. Maruts: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः |
कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया ||

कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त |
शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम ||

कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था |
सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे ||

बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः |
आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ ||

अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः |
महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ ||

कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये |
अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः ||

भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः |
भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम ||

वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान |
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ||

अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः |
न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध ||

एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा |
अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम ||

अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र |
इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः ||

एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः |
संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम ||

को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः |
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम ||

आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा |
ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत ||

एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः |
एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||

kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ saṃ mimikṣuḥ |
kayā matī kuta etāsa ete.arcanti śuṣmaṃ vṛṣaṇo vasūyā ||

kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta |
śyenāniva dhrajato antarikṣe kena mahā manasā rīramāma ||

kutastvamindra māhinaḥ sanneko yāsi satpate kiṃ ta itthā |
saṃ pṛchase samarāṇaḥ śubhānairvocestan no harivo yatte asme ||

brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
ā śāsate prati haryantyukthemā harī vahatastā no acha ||

ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ |
mahobhiretānupa yujmahe nvindra svadhāmanu hi no babhūtha ||

kva syā vo marutaḥ svadhāsīd yan māmekaṃ samadhattāhihatye |
ahaṃ hyūghrastaviṣastuviṣmān viśvasya śatroranamaṃ vadhasnaiḥ ||

bhūri cakartha yujyebhirasme samānebhirvṛṣabha pauṃsyebhiḥ |
bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma ||

vadhīṃ vṛtraṃ maruta indriyeṇa svena bhāmena taviṣo babhūvān |
ahametā manave viśvaścandrāḥ sughā apaścakara vajrabāhuḥ ||

anuttamā te maghavan nakirnu na tvāvānasti devatā vidānaḥ |
na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhipravṛddha ||

ekasya cin me vibhvastvojo yā nu dadhṛṣvān kṛṇavai manīṣā |
ahaṃ hyūghro maruto vidāno yāni cyavamindra idīśa eṣām ||

amandan mā maruta stomo atra yan me naraḥ śrutyaṃ brahma cakra |
indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyastanvetanūbhiḥ ||

evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
saṃcakṣyā marutaścandravarṇā achānta me chadayāthā canūnam ||

ko nvatra maruto māmahe vaḥ pra yātana sakhīnrachā sakhāyaḥ |
manmāni citrā apivātayanta eṣāṃ bhūta navedā ma ṛtānām ||

ā yad duvasyād duvase na kārurasmāñcakre mānyasya medhā |
o ṣu vartta maruto vipramachemā brahmāṇi jaritā voarcat ||

eṣa va stomo maruta iyaṃ ghīrmāndāryasya mānyasya karoḥ |
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH what bright beauty are the Maruts jointly invested, peers in age, who dwell together?
From what place have they come? With what intention? Sing they their strength through love of wealth, these Heroes?

2 Whose prayers have they, the Youthful Ones, accepted? Who to his sacrifice hath turned the Maruts?
We will delay them on their journey sweeping—with what high spirit!—through the air like eagles.

3 Whence comest thou alone, thou who art mighty, Indra, Lord of the Brave? What is thy purpose?
Thou greetest us when meeting us the Bright Ones. Lord of Bay Steeds, say what thou hast against us.

4 Mine are devotions, hymns; sweet are libations. Strength stirs, and hurled forth is my bolt of thunder.
They call for me, their lauds are longing for me. These my Bay Steeds bear me to these oblations.

5 Therefore together with our strong companions, having adorned our bodies, now we harness,
Our spotted deer with might, for thou, O Indra, hast learnt and understood our Godlike nature.

6 Where was that nature then of yours, O Maruts, that ye charged me alone to slay the Dragon?
For I in truth am fierce and strong and mighty. I bent away from every foeman’s weapons.

7 Yea, much hast thou achieved with us for comrades, with manly valour like thine own, thou Hero.
Much may we too achieve, O mightiest Indra, with our great power, we Maruts, when we will it.

8 Vṛtra I slew by mine own strength, O Maruts, having waxed mighty in mine indignation.
I with the thunder in my hand created for man these lucid softly flowing waters.

9 Nothing, O Maghavan, stands firm before thee; among the Gods not one is found thine equal.
None born or springing into life comes nigh thee. Do what thou hast to do, exceeding mighty?

10 Mine only be transcendent power, whatever I, daring in my spirit, may accomplish.
For I am known as terrible, O Maruts I, Indra, am the Lord of what I ruined.

11 Now, O ye Maruts, hath your praise rejoiced me, the glorious hymn which ye have made me, Heroes!
For me, for Indra, champion strong in battle, for me, yourselves, as lovers for a lover.

12 Here, truly, they send forth their sheen to meet me, wearing their blameless glory and their vigour.
When I have seen you, Maruts, in gay splendour, ye have delighted me, so now delight me.

13 Who here hath magnified you, O ye Maruts? speed forward, O ye lovers, to your lovers.
Ye Radiant Ones, assisting their devotions, of these my holy rites he ye regardful.

14 To this hath Mānya’s wisdom brought us, so as to aid, as aids the poet him who worships.
Bring hither quick! On to the sage, ye Maruts! These prayers for you the singer hath recited.

15 May this your praise, may this your song, O Maruts, sung by the poet, Māna’s son, Māndārya,
Bring offspring for ourselves with food to feed us. May we find strengthening food in full abundance!