HYMN CLXVI. Sapatnanāśanam.– Rig Veda – Book 10

रषभं मा समानानां सपत्नानां विषासहिम |
हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम ||

अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः |
अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः ||

अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया |
वाचस पतेनि षेधेमान यथा मदधरं वदान ||

अभिभूरहमागमं विश्वकर्मेण धाम्ना |
आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे ||

योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम |
अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||

ṛṣabhaṃ mā samānānāṃ sapatnānāṃ viṣāsahim |
hantāraṃśatrūṇāṃ kṛdhi virājaṃ ghopatiṃ ghavām ||

ahamasmi sapatnahendra ivāriṣṭo akṣataḥ |
adhaḥ sapatnāme padorime sarve abhiṣṭhitāḥ ||

atraiva vo.api nahyāmyubhe ārtnī iva jyayā |
vācas pateni ṣedhemān yathā madadharaṃ vadān ||

abhibhūrahamāghamaṃ viśvakarmeṇa dhāmnā |
ā vaścittamā vo vratamā vo.ahaṃ samitiṃ dade ||

yoghakṣemaṃ va ādāyāhaṃ bhūyāsamuttama ā vo mūrdhānamakramīm |
adhaspadān ma ud vadata maṇḍūkā ivodakānmaṇḍūkā udakādiva ||

English Translation

Translated by Ralph T.H. Griffith

1. MAKE me a bull among my peers, make me my rivals, conqueror:
Make me the slayer of my foes, a sovran ruler, lord of kine

2 I am my rivals’ slayer, like Indra unwounded and unhurt,
And all these enemies of mine are vanquished and beneath my feet.

3 Here, verily, I bind you fast, as the two bow-ends with the string.
Press down these men, O Lord of Speech, that they may humbly speak to me.

4 Hither I came as conqueror with mighty all-effecting power,
And I have mastered all your thought, your synod, and your holy work.

5 May I be highest, having gained your strength in war, your skill in peace
my feet have trodden on your heads.
Speak to me from beneath my feet, as frogs from out the water croak, as frogs from out the water croak.