HYMN CLXVII. Indra. – Rig Veda – Book 10

तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि |
तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः ||

सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप |
इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे ||

सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि |
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम ||

परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे |
सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे ||

tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi |
tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ svaḥ ||

svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa |
imaṃ no yajñamiha bodhyā ghahi spṛdhojayantaṃ maghavānamīmahe ||

somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi |
tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam ||

prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje |
sute sātena yadyāghamaṃ vāṃ prativiśvāmitrajamadaghnī dame ||

English Translation

Translated by Ralph T.H. Griffith

1. THIS pleasant meath, O Indra, is effused for thee: thou art the ruling Lord of beaker and of juice.
Bestow upon us wealth with many hero sons: thou, having glowed with Fervour, wonnest heavenly light.

2 Let us call Śakra to libations here effused, winner of light who joyeth in the potent juice.
Mark well this sacrifice of ours and come to us: we pray to Maghavan the Vanquisher of hosts.

3 By royal Soma’s and by Varuṇa’s decree, under Bṛhaspati’s and Anumati’s guard,
This day by thine authority, O Maghavan, Maker, Disposer thou! have I enjoyed the jars.

4 1, too, urged on, have had my portion, in the bowl, and as first Prince I drew forth this my hymn of praise,
When with the prize I came unto the flowing juice, O Viśvāmitra, Jamadagni, to your home.