HYMN CLXVIII. Vāyu. – Rig Veda – Book 10

वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः |
दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन ||

सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः |
ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा ||

अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः |
अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव ||

आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः |
घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ||

vātasya nu mahimānaṃ rathasya rujanneti stanayannasyaghoṣaḥ |
divispṛgh yātyaruṇāni kṛṇvannuto eti pṛthivyāreṇumasyan ||

saṃ prerate anu vātasy viṣṭhā ainaṃ ghachanti samanaṃ nayoṣāḥ |
tābhiḥ sayuk sarathaṃ deva īyate.asya viśvasyabhuvanasya rājā ||

antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ |
apāṃ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ābabhūva ||

ātmā devānāṃ bhuvanasya gharbho yathāvaśaṃ carati devaeṣaḥ |
ghoṣā idasya śṛṇvire na rūpaṃ tasmai vātāyahaviṣā vidhema ||

English Translation

Translated by Ralph T.H. Griffith

1. O THE Wind’s chariot, O its power and glory! Crashing it goes and hath a voice of thunder.
It makes the regions red and touches heaven, and as it moves the dust of earth is scattered.

2 Along the traces of the Wind they hurry, they come to him as dames to an assembly.
Borne on his car with these for his attendants, the God speeds forth, the universe’s Monarch.

3 Travelling on the paths of air’s mid-region, no single day doth he take rest or slumber.
Holy and earliest-born, Friend of the waters, where did he spring and from what region came he?

4 Germ of the world, the Deities’ vital spirit, this God moves ever as his will inclines him.
His voice is heard, his shape is ever viewless. Let us adore this Wind with our oblation.