HYMN CLXXIII. The King. – Rig Veda – Book 10

आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः |
विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत ||

इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः |
इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय ||

इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा |
तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः ||

धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे |
धरुवं विश्वमिदं जगद धरुवो राजा विशामयम ||

धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः |
धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम ||

धरुवं धरुवेण हविषाभि सोमं मर्शामसि |
अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||

ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ |
viśastvā sarvā vāñchantu mā tvad rāṣṭramadhi bhraśat ||

ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ |
indraiveha dhruvastiṣṭheha rāṣṭramu dhāraya ||

imamindro adīdharad dhruvaṃ dhruveṇa haviṣā |
tasmai somoadhi bravat tasmā u brahmaṇas patiḥ ||

dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime |
dhruvaṃ viśvamidaṃ jaghad dhruvo rājā viśāmayam ||

dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ |
dhruvaṃ ta indraścāghniśca rāṣṭraṃ dhārayatāṃ dhruvam ||

dhruvaṃ dhruveṇa haviṣābhi somaṃ mṛśāmasi |
atho taindraḥ kevalīrviśo balihṛtas karat ||

English Translation

Translated by Ralph T.H. Griffith

1. BE with us; I have chosen thee: stand stedfast and immovable.
Let all the people wish for thee let not thy kingship fall away.

2 Be even here; fall not away be like a mountain unremoved.
Stand stedfast here like Indra’s self, and hold the kingship in the grasp.

3 This man hath Indra stablished, made secure by strong oblation’s power.
May Soma speak a benison, and Brahmaṇaspati, on him.

4 Firm is the sky and firm the earth, and stedfast also are these hills.
Stedfast is all this living world, and stedfast is this King of men.

5 Stedfast, may Varuṇa the King, stedfast, the God Bṛhaspati,
Stedfast, may Indra, stedfast too, may Agni keep thy stedfast reign.

6 On constant Soma let us think with constant sacrificial gift
And then may Indra make the clans bring tribute unto thee alone.