HYMN CLXXIV. The King. – Rig Veda – Book 10

अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते |
तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय ||

अभिव्र्त्य सपत्नानभि या नो अरातयः |
अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति ||

अभि तवा देवः सविताभि सोमो अवीव्र्तत |
अभि तवा विश्वाभूतान्यभीवर्तो यथाससि ||

येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्नः किलाभुवम ||

असपत्नः सपत्नहाभिराष्ट्रो विषासहिः |
यथाहमेषां भूतानां विराजानि जनस्य च ||

abhīvartena haviṣā yenendro abhivāvṛte |
tenāsmānbrahmaṇas pate.abhi rāṣṭrāya vartaya ||

abhivṛtya sapatnānabhi yā no arātayaḥ |
abhi pṛtanyantantiṣṭhābhi yo na irasyati ||

abhi tvā devaḥ savitābhi somo avīvṛtat |
abhi tvā viśvābhūtānyabhīvarto yathāsasi ||

yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ |
idaṃ tadakri devā asapatnaḥ kilābhuvam ||

asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ |
yathāhameṣāṃ bhūtānāṃ virājāni janasya ca ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH offering for success in fight whence Indra was victorious.
With this, O Brahmaṇaspati, let us attain to royal sway.

2 Subduing those who rival us, subduing all malignities,
Withstand the man who menaces, withstand the man who angers us.

3 Soma and Savitar the God have made thee a victorious King
All elements have aided thee, to make thee general conqueror.

4 Oblation, that which Indra. gave and thus grew glorious and most high,—
This have I offered, Gods! and hence now, verily, am rivalless.

5 Slayer of rivals, rivalless, victorious, with royal sway,
Over these beings may I rule, may I be Sovran of the folk.