HYMN CLXXV. Press-stones. – Rig Veda – Book 10

पर वो गरावाणः सविता देवः सुवतु धर्मणा |
धूर्षुयुज्यध्वं सुनुत ||

गरावाणो अप दुछुनामप सेधत दुर्मतिम |
उस्राः कर्तनभेषजम ||

गरावाण उपरेष्वा महीयन्ते सजोषसः |
वर्ष्णेदधतो वर्ष्ण्यम ||

गरावाणः सविता नु वो देवः सुवतु धर्मणा |
यजमानाय सुन्वते ||

pra vo ghrāvāṇaḥ savitā devaḥ suvatu dharmaṇā |
dhūrṣuyujyadhvaṃ sunuta ||

ghrāvāṇo apa duchunāmapa sedhata durmatim |
usrāḥ kartanabheṣajam ||

ghrāvāṇa upareṣvā mahīyante sajoṣasaḥ |
vṛṣṇedadhato vṛṣṇyam ||

ghrāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā |
yajamānāya sunvate ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY Savitar the God, O Stones, stir you according to the Law:
Be harnessed to the shafts, and press.

2 Stones, drive calamity away, drive ye away malevolence:
Make ye the Cows our medicine.

3 Of one accord the upper Stones, giving the Bull his bull-like strength,
Look down with pride on those below.

4 May Savitar the God, O Stones, stir you as Law commands for him
Who sacrifices, pouring juice.