HYMN CLXXVII. Māyābheda. – Rig Veda – Book 10

पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः |
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः ||

पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः |
तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति ||

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः ||

pataṃghamaktamasurasya māyayā hṛdā paśyanti manasāvipaścitaḥ |
samudre antaḥ kavayo vi cakṣate marīcīnāmpadamichanti vedhasaḥ ||

pataṃgho vācaṃ manasā bibharti tāṃ ghandharvo.avadad gharbheantaḥ |
tāṃ dyotamānāṃ svaryaṃ manīṣāṃ ṛtasya padekavayo ni pānti ||

apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam |
sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvartibhuvaneṣvantaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THE sapient with their spirit and their mind behold the Bird adorned with all an Asura’s magic might.
Sages observe him in the ocean’s inmost depth: the wise disposers seek the station of his rays.

2 The flying Bird bears Speech within his spirit: erst the Gandharva in the womb pronounced it:
And at the seat of sacrifice the sages cherish this radiant, heavenly-bright invention.

3 I saw the Herdsman, him who never resteth, approaching and departing on his pathways.
He, clothed in gathered and diffusive splendour, within the worlds continually travels.