HYMN CLXXXI. Viśvedevas. – Rig Veda – Book 10

परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत |
धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ||

अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत |
धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः ||

ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम |
धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते ||

prathaśca yasya saprathaśca namānuṣṭubhasya haviṣohaviryat |
dhāturdyutānāt savituśca viṣṇo rathantaramā jabhārā vasiṣṭhaḥ ||

avindan te atihitaṃ yadāsīd yajñasya dhāma paramaṃghuhā yat |
dhāturdyutānāt savituśca viṣṇorbharadvājo bṛhadā cakre aghneḥ ||

te.avindan manasā dīdhyānā yaju ṣkannaṃ prathamandevayānam |
dhāturdyutānāt savituśca viṣṇorāsūryādabharan gharmamete ||

English Translation

Translated by Ralph T.H. Griffith

1. VASIṢṬHA mastered the Rathantara, took it from radiant Dhātar, Savitar, and Viṣṇu,
Oblation, portion of fourfold oblation, known by the names of Saprathas and Prathas.

2. These sages found what lay remote and hidden, the sacrifice’s loftiest secret essence.
From radiant Dhātar, Savitar, and Viṣṇu, from Agni, Bharadvāja brought the Brhat.

3 They found with mental eyes the earliest Yajus, a pathway to the Gods, that had descended.
From radiant Dhātar, Savitar, and Viṣṇu, from Sūrya did these sages bring the Gharma.