HYMN CLXXXIV. – Rig Veda – Book 10

विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु |
आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते ||

गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति |
गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा ||

हिरण्ययी अरणी यं निर्मन्थतो अश्विना |
तं तेगर्भं हवामहे दशमे मासि सूतवे ||

viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
āsiñcatu prajāpatirdhātā gharbhaṃ dadhātu te ||

gharbhaṃ dhehi sinīvāli gharbhaṃ dhehi sarasvati |
gharbhaṃ teaśvinau devāvā dhattāṃ puṣkarasrajā ||

hiraṇyayī araṇī yaṃ nirmanthato aśvinā |
taṃ tegharbhaṃ havāmahe daśame māsi sūtave ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY Viṣṇu form and mould the womb, may Tvaṣṭar duly shape the forms,
Prajāpati infuse the stream, and Dhātar lay the germ for thee.

2 O Sinīvālī, set the germ, set thou the germ, Sarasvatī:
May the Twain Gods bestow the germ, the Aśvins crowned with lotuses.

3 That which the Aśvins Twain rub forth with the attrition-sticks of gold,—
That germ of thine we invocate, that in the tenth month thou mayst bear.