HYMN CLXXXVI. Viśvedevas: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु |
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ||

आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः |
भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः ||

परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः |
असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ||

उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः |
समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन ||

उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः |
येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति ||

उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः |
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः ||

उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति |
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त ||

उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु |
पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः ||

पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति |
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः ||

परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति |
अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान ||

इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः |
नि या देवेषु यतते वसूयुर्वि… ||

ā na iḷabhirvidathe suśasti viśvānaraḥ savitā deva etu |
api yathā yuvāno matsathā no viśvaṃ jaghadabhipitve manīṣā ||

ā no viśva āskrā ghamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ ||

preṣṭhaṃ vo atithiṃ ghṛṇīṣe.aghniṃ śastibhisturvaṇiḥ sajoṣāḥ |
asad yathā no varuṇaḥ sukīrtiriṣaśca parṣadarighūrtaḥ sūriḥ ||

upa va eṣe namasā jighīṣoṣāsānaktā sudugheva dhenuḥ |
samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminnūdhan ||

uta no.ahirbudhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ |
yena napātamapāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti ||

uta na īṃ tvaṣṭā ghantvachā smat sūribhirabhipitve sajoṣāḥ |
ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṃ naiha ghamyāḥ ||

uta na īṃ matayo.aśvayoghaḥ śiśuṃ na ghāvastaruṇaṃ rihanti |
tamīṃ ghiro janayo na patnīḥ surabhiṣṭamaṃ narāṃnasanta ||

uta na īṃ maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu |
pṛṣadaśvāso.avanayaḥ na rathā riśādaso mitrayujo na devāḥ ||

pra nu yadeṣāṃ mahinā cikitre pra yuñjate prayujaste suvṛkti |
adha yadeṣāṃ sudine na śarurviśvameriṇaṃ pruṣāyanta senaḥ ||

pro aśvināvavase kṛṇudhvaṃ pra pūṣaṇaṃ svatavaso hi santi |
adveṣo viṣṇurvāta ṛbhukṣā achā sumnāya vavṛtīyadevān ||

iyaṃ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyaḥ |
ni yā deveṣu yatate vasūyurvi… ||

English Translation

Translated by Ralph T.H. Griffith

1. LOVED of all men, may Savitar, through praises offered as sacred food, come to our synod,
That you too, through-our hymn, ye ever-youthful, may gladden, at your visit, all our people.

2 To us may all the Gods come trooped together, Aryaman, Mitra, Varuṇa concordant,
That all may be promoters of our welfare, and with great might preserve our strength from slackness.

3 Agni I sing, the guest you love most dearly: the Conqueror through our lauds is friendly-minded.
That he may be our Varuṇa rich in glory and send food like a prince praised by the godly.

4 To you I seek with reverence, Night and Morning, like a cow good to milk, with hope to conquer,
Preparing on a common day the praise. song with milk of various hues within this udder.

5 May the great Dragon of the Deep rejoice us: as one who nourishes her young comes Sindhu,
With whom we will incite the Child of Waters whom vigorous course swift as thought bring hither.

6 Moreover Tvaṣṭar also shall approach us, one-minded with the princes at his visit.
Hither shall come the Vṛtra-slayer Indra, Ruler of men, as strongest of the Heroes.

7 Him too our hymns delight, that yoke swift horses, like mother cows who lick their tender youngling.
To him our songs shall yield themselves like spouses, to him the most delightful of the Heroes.

8 So may the Maruts, armed with mighty weapons, rest here on heaven and earth with hearts in concord,
As Gods whose cars have dappled steeds like torrents, destroyers of the foe allies of Mitra.

9 They hasten on to happy termination their orders when they are made known by
glory.
As on a fair bright day the arrow flieth o’er all the barren soil their missiles sparkle.

10 Incline the Aśvins to show grace, and Pūṣan, for power and might have they, their own possession.
Friendly are Viṣṇu, Vāta, and Ṛbhukṣan so may I bring the Gods to make us happy.

11 This is my reverent thought of you, ye Holy; may it inspire you, make you dwell among us,—
Thought, toiling for the Gods and seeking treasure. May we find strengthening food in full abundance.