HYMN CLXXXVII. Agni. – Rig Veda – Book 10

पराग्नये वाचमीरय वर्षभाय कषितीनाम |
स नःपर्षदति दविषः ||

यः परस्याः परावतस्तिरो धन्वातिरोचते |
स नःपर्षदति दविषः ||

यो रक्षांसि निजूर्वति वर्षा शुक्रेण शोचिषा |
स नःपर्षदति दविषः ||

यो विश्वाभि विपश्यति भुवना सं च पश्यति |
स नःपर्षदति दविषः ||

यो अस्य पारे रजसः शुक्रो अग्निरजायत |
स नः पर्षदति दविषः ||

prāghnaye vācamīraya vṛṣabhāya kṣitīnām |
sa naḥparṣadati dviṣaḥ ||

yaḥ parasyāḥ parāvatastiro dhanvātirocate |
sa naḥparṣadati dviṣaḥ ||

yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā |
sa naḥparṣadati dviṣaḥ ||

yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
sa naḥparṣadati dviṣaḥ ||

yo asya pāre rajasaḥ śukro aghnirajāyata |
sa naḥ parṣadati dviṣaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. To Agni send I forth my song, to him the Bull of all the folk:
So may he bear us past our foes.

2 Who from the distance far away shines brilliantly across the wastes:
So may he bear us past our foes.

3 The Bull with brightly-gleaming flame who utterly consumes the fiends
So may he bear us past our foes.

4 Who looks on all existing things and comprehends them with his view:
So may he bear us past our foes.

5 Resplendent Agni, who was born in farthest region of the air:
So may he bear us past our foes.