HYMN CVII. Viśvedevas: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

यज्ञो देवानां परत्येति सुम्नमादित्यासो भवता मर्ळयन्तः |
आ वो.अर्वाची सुमतिर्वव्र्त्यादंहोश्चिद या वरिवोवित्तरासत ||

उप नो देवा अवसा गमन्त्वङगिरसां सामभिः सतूयमानाः |
इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत ||

तन न इन्द्रस्तद वरुणस्तदग्निस्तदर्यमा तत सविताचनो धात |
तन नो … ||

yajño devānāṃ pratyeti sumnamādityāso bhavatā mṛḷayantaḥ |
ā vo.arvācī sumatirvavṛtyādaṃhościd yā varivovittarāsat ||

upa no devā avasā ghamantvaṅghirasāṃ sāmabhiḥ stūyamānāḥ |
indra indriyairmaruto marudbhirādityairno aditiḥ śarma yaṃsat ||

tan na indrastad varuṇastadaghnistadaryamā tat savitācano dhāt |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. THE sacrifice obtains the Gods’ acceptance: be graciously inclined to us, Ādityas.
Hitherward let your favour be directed, and be our best deliverer from trouble.

2 By praise-songs of Aṅgirases exalted, may the Gods come to us with their protection.
May Indra with his powers, Maruts with Maruts, Aditi with Ādityas grant us shelter.

3 This laud of ours may Varuṇa and Indra, Aryaman Agni, Savitar find pleasant.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.