HYMN CVIII. Soma Pavamana. – Rig Veda – Book 9

पवस्व मधुमत्तम इन्द्राय सोम करतुवित्तमो मदः |
महि दयुक्षतमो मदः ||

यस्य ते पीत्वा वर्षभो वर्षायते.अस्य पीता सवर्विदः |
स सुप्रकेतो अभ्यक्रमीदिशो.अछा वाजं नैतशः ||

तवं हयन्ग दैव्या पवमान जनिमानि दयुमत्तमः |
अम्र्तत्वाय घोषयः ||

येना नवग्वो दध्यन्नपोर्णुते येन विप्रास आपिरे |
देवानां सुम्ने अम्र्तस्य चारुणो येन शरवांस्यानशुः ||

एष सय धारया सुतो.अव्यो वारेभिः पवते मदिन्तमः |
करीळन्नूर्मिरपामिव ||

य उस्रिया अप्या अन्तरश्मनो निर्गा अक्र्न्तदोजसा |
अभिव्रजं तत्निषे गव्यमश्व्यं वर्मीव धर्ष्णवा रुज ||

आ सोता परि षिञ्चताश्वं न सतोममप्तुरं रजस्तुरम |
वनर्क्षमुदप्रुतम ||

सहस्रधारं वर्षभं पयोव्र्धं परियं देवाय जन्मने |
रतेन य रतजातो विवाव्र्धे राजा देव रतं बर्हत ||

अभि दयुम्नं बर्हद यश इषस पते दिदीहि देव देवयुः |
विकोशं मध्यमं युव ||

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः |
वर्ष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ||

एतमु तयं मदच्युतं सहस्रधारं वर्षभं दिवो दुहुः |
विश्वा वसूनि बिभ्रतम ||

वर्षा वि जज्ञे जनयन्नमर्त्यः परतपञ जयोतिषा तमः |
स सुष्टुतः कविभिर्निर्णिजं दधे तरिधात्वस्य दंससा ||

स सुन्वे यो वसूनां यो रायामानेता य इळानाम |
सोमोयः सुक्षितीनाम ||

यस्य न इन्द्रः पिबाद यस्य मरुतो यस्य वार्यमणा भगः |
आ येन मित्रावरुणा करामह एन्द्रमवसे महे ||

इन्द्राय सोम पातवे नर्भिर्यतः सवायुधो मदिन्तमः |
पवस्व मधुमत्तमः ||

इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः |
जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ||

pavasva madhumattama indrāya soma kratuvittamo madaḥ |
mahi dyukṣatamo madaḥ ||

yasya te pītvā vṛṣabho vṛṣāyate.asya pītā svarvidaḥ |
sa supraketo abhyakramīdiśo.achā vājaṃ naitaśaḥ ||

tvaṃ hyangha daivyā pavamāna janimāni dyumattamaḥ |
amṛtatvāya ghoṣayaḥ ||

yenā navaghvo dadhyannaporṇute yena viprāsa āpire |
devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyānaśuḥ ||

eṣa sya dhārayā suto.avyo vārebhiḥ pavate madintamaḥ |
krīḷannūrmirapāmiva ||

ya usriyā apyā antaraśmano nirghā akṛntadojasā |
abhivrajaṃ tatniṣe ghavyamaśvyaṃ varmīva dhṛṣṇavā ruja ||

ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam |
vanaṛkṣamudaprutam ||

sahasradhāraṃ vṛṣabhaṃ payovṛdhaṃ priyaṃ devāya janmane |
ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat ||

abhi dyumnaṃ bṛhad yaśa iṣas pate didīhi deva devayuḥ |
vikośaṃ madhyamaṃ yuva ||

ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ |
vṛṣṭiṃ divaḥ pavasva rītimapāṃ jinvā ghaviṣṭaye dhiyaḥ ||

etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ |
viśvā vasūni bibhratam ||

vṛṣā vi jajñe janayannamartyaḥ pratapañ jyotiṣā tamaḥ |
sa suṣṭutaḥ kavibhirnirṇijaṃ dadhe tridhātvasya daṃsasā ||

sa sunve yo vasūnāṃ yo rāyāmānetā ya iḷānām |
somoyaḥ sukṣitīnām ||

yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhaghaḥ |
ā yena mitrāvaruṇā karāmaha endramavase mahe ||

indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ |
pavasva madhumattamaḥ ||

indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ |
juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. FOR Indra, flow thou Soma on, as gladdening juice most sweet, intelligent,
Great, cheering, dwelling most in heaven.

2 Thou, of whom having drunk the Steer acts like a steer. drinking of this that finds the light,
He, Excellently Wise, is come to strengthening food, to spoil and wealth like Etaśa.

3 For, verily, Pavamana, thou hast, splendidest, called all the generations of
The Gods to immortality.

4 By whom Dadhyac Navagva opens fastened doors, by whom the sages gained their wish,
By whom they won the fame of lovely Amṛta in the felicity of Gods.

5 Effused, he floweth in a stream, best rapture-giver, in the long wool of the sheep,
Sporting, as ’twere the waters’ wave.

6 He who from out the rocky cavern took with might the redmrefulgent watery Cows,
Thou masterest the stable full of kine and steeds: burst it, brave Lord, like one in mail.

7 Press ye and pour him, like a steed, laudworthy, speeding through the region and the flood,
Who swims in water, roan in wood;

8 Increaser of the water, Steer with thousand streams, dear to the race of Deities;
Who born in Law hath waxen mighty by the Law, King, God, and lofty Ordinance.

9 Make splendid glory shine on us, thou Lord of strengthening food, God, as the Friend of Gods:
Unclose the fount of middle air.

10 Roll onward to the bowls, O Mighty One, effused, as Prince supporter of the tribes.
Pour on us rain from heaven, send us the waters’ flow: incite our thoughts to win the spoil.

11 They have drained him the Steer of heaven, him with a thousand streams, distilling rapturous joy,
Him who brings all things excellent.

12 The Mighty One was born Immortal, giving life, lightening darkness with his shine.
Wcll-praised by. sages he hath. by his wondrous power assumed the Threefold as his robe.

13 Effused is he who brings good things, who brings us bounteous gifts and sweet refreshing food,
Soma who brings us quiet homes:

14 He whom our Indra and the Marut host shall drink, Bhaga shall drink with Aryarnan,
By whom we bring to us Mitra and Varuṇa and Indra for our great defence.

15 Soma, for Indra’s drink do thou, led by the men, well-wcaponcd and most gladdening,
Flow on with greatest store of sweets.

16 Enter the Soma-holder, even Indra’s heart, as rivers pass into the sea,
Acceptable to Mitra, Vāyu, Varuṇa, the noblest Pillar of the heavens.