HYMN CX. Soma Pavamana. – Rig Veda – Book 9

पर्यू षु पर धन्व वाजसातये परि वर्त्राणि सक्षणिः |
दविषस्तरध्या रणया न ईयसे ||

अनु हि तवा सुतं सोम मदामसि महे समर्यराज्ये |
वाजानभि पवमान पर गाहसे ||

अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः |
गोजीरया रंहमानः पुरन्ध्या ||

अजीजनो अम्र्त मर्त्येष्वा रतस्य धर्मन्नम्र्तस्य चारुणः |
सदासरो वाजमछा सनिष्यदत ||

अभ्य-अभि हि शरवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम |
शर्याभिर्न भरमाणो गभस्त्योः ||

आदीं के चित पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत |
वारं न देवः सविता वयूर्णुते ||

तवे सोम परथमा वर्क्तबर्हिषो महे वाजाय शरवसे धियन्दधुः |
स तवं नो वीर वीर्याय चोदय ||

दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद दिव आनिरधुक्षत |
इन्द्रमभि जायमानं समस्वरन ||

अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना |
यूथे न निष्ठा वर्षभो वि तिष्ठसे ||

सोमः पुनानो अव्यये वारे शिशुर्न करीळन पवमानो अक्षाः |
सहस्रधारः शतवाज इन्दुः ||

एष पुनानो मधुमान रतावेन्द्रायेन्दुः पवते सवादुरूर्मिः |
वाजसनिर्वरिवोविद वयोधाः ||

स पवस्व सहमानः पर्तन्यून सेधन रक्षांस्यप दुर्गहाणि |
सवायुधः सासह्वान सोम शत्रून ||

paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
dviṣastaradhyā ṛṇayā na īyase ||

anu hi tvā sutaṃ soma madāmasi mahe samaryarājye |
vājānabhi pavamāna pra ghāhase ||

ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ |
ghojīrayā raṃhamānaḥ purandhyā ||

ajījano amṛta martyeṣvā ṛtasya dharmannamṛtasya cāruṇaḥ |
sadāsaro vājamachā saniṣyadat ||

abhy-abhi hi śravasā tatardithotsaṃ na kaṃ cijjanapānamakṣitam |
śaryābhirna bharamāṇo ghabhastyoḥ ||

ādīṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhyanūṣata |
vāraṃ na devaḥ savitā vyūrṇute ||

tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyandadhuḥ |
sa tvaṃ no vīra vīryāya codaya ||

divaḥ pīyūṣaṃ pūrvyaṃ yadukthyaṃ maho ghāhād diva āniradhukṣata |
indramabhi jāyamānaṃ samasvaran ||

adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā |
yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ||

somaḥ punāno avyaye vāre śiśurna krīḷan pavamāno akṣāḥ |
sahasradhāraḥ śatavāja induḥ ||

eṣa punāno madhumān ṛtāvendrāyenduḥ pavate svādurūrmiḥ |
vājasanirvarivovid vayodhāḥ ||

sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsyapa durghahāṇi |
svāyudhaḥ sāsahvān soma śatrūn ||

English Translation

Translated by Ralph T.H. Griffith

1. O’ERPOWERING Vṛtras, forward run to win great strength:
Thou speedest to subdue like one exacting debts.

2 In thee, effused, O Soma, we rejoice ourselves for great supremacy in fight.
Thou, Pavamana, enterest into mighty deeds,

3 O Pavamana, thou didst generate the Sun, and spread the moisture out with power,
Hasting to us with plenty vivified with milk.

4 Thou didst produce him, Deathless God mid mortal men for maintenance of Law and lovely Amṛta:
Thou evermore hast moved making strength flow to us.

5 All round about hast thou with glory pierced for us as ’twere a never-failing well for men to drink,
Borne on thy way in fragments from the presser’s arms.

6 Then, beautifully radiant, certain Heavenly Ones, have sung to him their kinship as they looked thereon,
And Savitar the God opens as ’twere a stall.

7 Soma, the men of old whose grass was trimmed addressed the hymn to thee for mighty strength and for renown:
So, Hero, urge us onward to heroic power.

8 They have drained forth from out the great depth of the sky the old primeval milk of heaven that claims the laud:
They lifted up their voice to Indra athis birth.

9 As long as thou, O Pavamana, art above this earth and heaven and all existence in thy might,
Thou standest like a Bull the chief amid the herd.

10 In the sheep’s wool hath Soma Pavamana flowed, while they cleanse him, like a playful infant,
Indu with hundred powers and hundred currents.

11 Holy and sweet, while purified, this Indu flows on, a wave of pleasant taste, to Indra,—
Strength-winner, Treasure-finder, Life. bestower.

12 So flow thou on, subduing our assailants, chasing the demons hard to beencountered,
Well-armed and conquering our foes, O Soma.