HYMN CXI. Indra. – Rig Veda – Book 10

मनीषिणः पर भरध्वं मनीषां यथा-यथा मतयःसन्ति नर्णाम |
इन्द्रं सत्यैरेरयामा कर्तेभिः स हिवीरो गिर्वणस्युर्विदानः ||

रतस्य हि सदसो धीतिरद्यौत सं गार्ष्टेयो वर्षभोगोभिरानट |
उदतिष्ठत तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ||

इन्द्रः किल शरुत्या अस्य वेद स हि जिष्णुः पथिक्र्त्सूर्याय |
आन मेनां कर्ण्वन्नच्युतो भुवद गोः पतिर्दिवः सनजा अप्रतीतः ||

इन्द्रो मह्ना महतो अर्णवस्य वरतामिनादङगिरोभिर्ग्र्णानः |
पुरूणि चिन नि तताना रजांसि दाधार योधरुणं सत्यताता ||

इन्द्रो दिवः परतिमानं पर्थिव्या विश्वा वेद सवना हन्तिशुष्णम |
महीं चिद दयामातनोत सूर्येण चास्कम्भ चित्कम्भनेन सकभीयान ||

वज्रेण हि वर्त्रहा वर्त्रमस्तरदेवस्य शूशुवानस्यमायाः |
वि धर्ष्णो अत्र धर्षता जघन्थाथाभवोमघवन बाह्वोजाः ||

सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन |
आ यन नक्षत्रं दद्र्शे दिवो न पुनर्यतो नकिरद्धा नु वेद ||

दूरं किल परथमा जग्मुरासामिन्द्रस्य याः परसवेसस्रुरापः |
कव सविदग्रं कव बुध्न आसामापोमध्यं कव वो नूनमन्तः ||

सर्जः सिन्धून्रहिना जग्रसानानादिदेताः पर विविज्रेजवेन |
मुमुक्षमाणा उत या मुमुच्रे.अधेदेता नरमन्ते नितिक्ताः ||

सध्रीचीः सिन्धुमुशतीरिवायन सनाज्जार आरितःपूर्भिदासाम |
अस्तमा ते पार्थिवा वसून्यस्मे जग्मुःसून्र्ता इन्द्र पूर्वीः ||

manīṣiṇaḥ pra bharadhvaṃ manīṣāṃ yathā-yathā matayaḥsanti nṛṇām |
indraṃ satyairerayāmā kṛtebhiḥ sa hivīro ghirvaṇasyurvidānaḥ ||

ṛtasya hi sadaso dhītiradyaut saṃ ghārṣṭeyo vṛṣabhoghobhirānaṭ |
udatiṣṭhat taviṣeṇā raveṇa mahānti citsaṃ vivyācā rajāṃsi ||

indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya |
ān menāṃ kṛṇvannacyuto bhuvad ghoḥ patirdivaḥ sanajā apratītaḥ ||

indro mahnā mahato arṇavasya vratāminādaṅghirobhirghṛṇānaḥ |
purūṇi cin ni tatānā rajāṃsi dādhāra yodharuṇaṃ satyatātā ||

indro divaḥ pratimānaṃ pṛthivyā viśvā veda savanā hantiśuṣṇam |
mahīṃ cid dyāmātanot sūryeṇa cāskambha citkambhanena skabhīyān ||

vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasyamāyāḥ |
vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavomaghavan bāhvojāḥ ||

sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan |
ā yan nakṣatraṃ dadṛśe divo na punaryato nakiraddhā nu veda ||

dūraṃ kila prathamā jaghmurāsāmindrasya yāḥ prasavesasrurāpaḥ |
kva svidaghraṃ kva budhna āsāmāpomadhyaṃ kva vo nūnamantaḥ ||

sṛjaḥ sindhūnrahinā jaghrasānānādidetāḥ pra vivijrejavena |
mumukṣamāṇā uta yā mumucre.adhedetā naramante nitiktāḥ ||

sadhrīcīḥ sindhumuśatīrivāyan sanājjāra āritaḥpūrbhidāsām |
astamā te pārthivā vasūnyasme jaghmuḥsūnṛtā indra pūrvīḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. BRING forth your sacred song ye prudent singers, even as are the thoughts of human beings.
Let us draw Indra with true deeds anear us: he loves our songs, the Hero, and is potent.

2 The hymn shone brightly from the seat of worship: to the kine came the Bull, the Heifer’s Offipring
With mighty bellowing hath he arisen, and hath pervaded even the spacious regions.

3 Indra knows, verily, how to hear our singing, for he, victorious, made a path for Sūrya.
He made the Cow, and be became the Sovran of Heaven, primeval, matchless, and unshaken.

4 Praised by Aṅgirases, Indra demolished with might the works of the great watery monster
Full many regions, too, hath he pervaded, and by his truth supported earth’s foundation.

5 The counterpart of heaven and earth is Indra: he knoweth all libations, slayeth Śuṣṇa.
The vast sky with the Sun hath he extended, and, best otpillars, stayed it with a pillar.

6 The Vṛtra-slaver with his bolt felled Vṛtra: the magic of the godless, waxen mighty,
Here hast thou, Bold Assailant, boldly conquered. Yea, then thine arms, O Maghavan, were potent.

7 When the Dawns come attendant upon Sūrya their rays discover wealth of divers colours.
The Star of heaven is seen as ’twere approaching: none knoweth aught of it as it departeth.

8 Far have they gone, the first of all these waters, the waters that flowed forth when Indra sent them.
Where is their spring, and where is their foundation? Where now, ye Waters, is your inmost centre?

9 Thou didst free rivers swallowed by the Dragon; and rapidly they set themselves in motion,
Those that were loosed and those that longed for freedom. Excited now to speed they run unresting.

10 Yearning together they have sped to Sindhu: the Fort-destroyer, praised, of old, hath loved them.
Indra, may thy terrestrial treasures reach us, and our full songs of joy approach thy dwelling.