HYMN CXLII. Āprīs: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

समिद्धो अग्न आ वह देवानद्य यतस्रुचे |
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ||

घर्तवन्तमुप मासि मधुमन्तं तनूनपात |
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ||

शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति |
नराशंसः तरिरा दिवो देवो देवेषु यज्ञियः ||

ईळितो अग्न आ वहेन्द्रं चित्रमिह परियम |
इयं हि तवा मतिर्ममाछा सुजिह्व वच्यते ||

सत्र्णानासो यतस्रुचो बर्हिर्यज्ञे सवध्वरे |
वर्ञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ||

वि शरयन्तां रताव्र्धः परयै देवेभ्यो महीः |
पावकासः पुरुस्प्र्हो दवारो देवीरसश्चतः ||

आ भन्दमाने उपाके नक्तोषासा सुपेशसा |
यह्वी रतश्यमातरा सीदतां बर्हिरा सुमत ||

मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्प्र्शम ||

शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती |
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ||

तन नस्तुरीपमद्भुतं पुरु वारं पुरु तमना |
तवष्टापोषाय वि षयतु राये नाभा नो अस्मयुः ||

अवस्र्जन्नुप तमना देवान यक्षि वनस्पते |
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ||

पूषण्वते मरुत्वते विश्वदेवाय वायवे |
सवाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ||

सवाहाक्र्तान्या गह्युप हव्यानि वीतये |
इन्द्रा गहि शरुधी हवं तवां हवन्ते अध्वरे ||

samiddho aghna ā vaha devānadya yatasruce |
tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe ||

ghṛtavantamupa māsi madhumantaṃ tanūnapāt |
yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ ||

śuciḥ pāvako adbhuto madhvā yajñaṃ mimikṣati |
narāśaṃsaḥ trirā divo devo deveṣu yajñiyaḥ ||

īḷito aghna ā vahendraṃ citramiha priyam |
iyaṃ hi tvā matirmamāchā sujihva vacyate ||

stṛṇānāso yatasruco barhiryajñe svadhvare |
vṛñje devavyacastamamindrāya śarma saprathaḥ ||

vi śrayantāṃ ṛtāvṛdhaḥ prayai devebhyo mahīḥ |
pāvakāsaḥ puruspṛho dvāro devīrasaścataḥ ||

ā bhandamāne upāke naktoṣāsā supeśasā |
yahvī ṛtaśyamātarā sīdatāṃ barhirā sumat ||

mandrajihvā jughurvaṇī hotārā daivyā kavī |
yajñaṃ no yakṣatāmimaṃ sidhramadya divispṛśam ||

śucirdeveṣvarpitā hotrā marutsu bhāratī |
iḷā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ||

tan nasturīpamadbhutaṃ puru vāraṃ puru tmanā |
tvaṣṭāpoṣāya vi ṣyatu rāye nābhā no asmayuḥ ||

avasṛjannupa tmanā devān yakṣi vanaspate |
aghnirhavyā suṣūdati devo deveṣu medhiraḥ ||

pūṣaṇvate marutvate viśvadevāya vāyave |
svāhā ghāyatravepase havyamindrāya kartana ||

svāhākṛtānyā ghahyupa havyāni vītaye |
indrā ghahi śrudhī havaṃ tvāṃ havante adhvare ||

English Translation

Translated by Ralph T.H. Griffith

1. KINDLED, bring, Agni, Gods to-day for him who lifts the ladle up.
Spin out the ancient thread for him who sheds, with gifts, the Soma juice.

2 Thou dealest forth, Tanūnapāt, sweet sacrifice enriched with oil,
Brought by a singer such as I who offers gifts and toils for thee.

3 He wondrous, sanctifying, bright, sprinkles the sacrifice with mead,
Thrice, Narāśaṁsa from the heavens, a God mid Gods adorable.

4 Agni, besought, bring hitherward Indra the Friend, the Wonderful,
For this my hymn of praise, O sweet of tongue, is chanted forth to thee.

5 The ladle-holders strew trimmed grass at this well-ordered sacrifice;
A home for Indra is adorned, wide, fittest to receive the Gods.

6 Thrown open be the Doors Divine, unfailing, that assist the rite,
High, purifying, much-desired, so that the Gods may enter in.

7 May Night and Morning, hymned with lauds, united, fair to look upon,
Strong Mothers of the sacrifice, seat them together on the grass.

8 May the two Priests Divine, the sage, the sweet-voiced lovers of the hymn,
Complete this sacrifice of ours, effectual, reaching heaven to-day.

9 Let Hotrā pure, set among Gods, amid the Maruts Bhāratī, Iḷā, Sarasvatī, Mahī, rest on the grass, adorable.

10 May Tvaṣṭar send us genial dew abundant, wondrous, rich in gifts,
For increase and for growth of wealth, Tvaṣṭar our kinsman and our Friend.

11 Vanaspati, give forth, thyself, and call the Gods to sacrifice.
May Agni, God intelligent, speed our oblation to the Gods.

12 To Vāyu joined with Pūṣan, with the Maruts, and the host of Gods,
To Indra who inspires the hymn cry Glory! and present the gift.

13 Come hither to enjoy the gifts prepared with cry of Glory! Come,
O Indra, hear their calling; they invite thee to the sacrifice.