HYMN CXV. Sūrya: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः |
आप्रा दयावाप्र्थिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ||

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात |
यत्रा नरो देवयन्तो युगानि वितन्वते परति भद्राय भद्रम ||

भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः |
नमस्यन्तो दिव आ पर्ष्ठमस्थुः परि दयावाप्र्थिवी यन्ति सद्यः ||

तत सूर्यस्य देवत्वं तन महित्वं मध्या कर्तोर्विततं सं जभार |
यदेदयुक्त हरितः सधस्थादाद रात्री वासस्तनुते सिमस्मै ||

तन मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कर्णुते दयोरुपस्थे |
अनन्तमन्यद रुशदस्य पाजः कर्ष्णमन्यद धरितः सं भरन्ति ||

अद्या देवा उदिता सूर्यस्य निरंहसः पिप्र्ता नरवद्यात |
तन नो … ||

citraṃ devānāmudaghādanīkaṃ cakṣurmitrasya varuṇasyāghneḥ |
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jaghatastasthuṣaśca ||

sūryo devīmuṣasaṃ rocamānāṃ maryo na yoṣāmabhyeti paścāt |
yatrā naro devayanto yughāni vitanvate prati bhadrāya bhadram ||

bhadrā aśvā haritaḥ sūryasya citrā etaghvā anumādyāsaḥ |
namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadyaḥ ||

tat sūryasya devatvaṃ tan mahitvaṃ madhyā kartorvitataṃ saṃ jabhāra |
yadedayukta haritaḥ sadhasthādād rātrī vāsastanute simasmai ||

tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyorupasthe |
anantamanyad ruśadasya pājaḥ kṛṣṇamanyad dharitaḥ saṃ bharanti ||

adyā devā uditā sūryasya niraṃhasaḥ pipṛtā naravadyāt |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. THE brilliant presence of the Gods hath risen, the eye of Mitra, Varuṇa and Agni.
The soul of all that moveth not or moveth, the Sun hath filled the air and earth and heaven.

2 Like as a young man followeth a maiden, so doth the Sun the Dawn, refulgent Goddess:
Where pious men extend their generations, before the Auspicious One for happy fortune.

3 Auspicious are the Sun’s Bay-coloured Horses, bright, changing hues, meet for our shouts of triumph.
Bearing our prayers, the sky’s ridge have they mounted, and in a moment speed round earth and heaven.

4 This is the Godhead, this might of Sūrya: he hath withdrawn what spread o’er work unfinished.
When he hath loosed his Horses from their station, straight over all Night spreadeth out her garment.

5 In the sky’s lap the Sun this form assumeth that Varuṇa and Mitra may behold it.
His Bay Steeds well maintain his power eternal, at one time bright and darksome at another.

6 This day, O Gods, while Sūrya is ascending, deliver us from trouble and dishonour.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.