HYMN CXV1. Indra. – Rig Veda – Book 10

पिबा सोमं महत इन्द्रियाय पिबा वर्त्राय हन्तवेशविष्ठ |
पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रा वर्षस्व ||

अस्य पिब कषुमतः परस्थितस्येन्द्र सोमस्य वरमासुतश्य |
सवस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय ||

ममत्तु तवा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु |
ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून ||

आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः |
गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व ||

नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम |
उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च ||

वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः |
अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व ||

इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय |
तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य ||

अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम |
परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः ||

परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः |
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च ||

pibā somaṃ mahata indriyāya pibā vṛtrāya hantaveśaviṣṭha |
piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva ||

asya piba kṣumataḥ prasthitasyendra somasya varamāsutaśya |
svastidā manasā mādayasvārvācīno revatesaubhaghāya ||

mamattu tvā divyaḥ soma indra mamattu yaḥ sūyatepārthiveṣu |
mamattu yena varivaścakartha mamattu yenaniriṇāsi śatrūn ||

ā dvibarhā amino yātvindro vṛṣā haribhyāṃ pariṣiktamandhaḥ |
ghavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva ||

ni tighmāni bhrāśayan bhrāśyānyava sthirā tanuhiyātujūnām |
ughrāya te saho balaṃ dadāmi pratītyāśatrūn vighadeṣu vṛśca ||

vyarya indra tanuhi śravāṃsyoja sthireva dhanvano’bhimātīḥ |
asmadryagh vāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṃ vāvṛdhasva ||

idaṃ havirmaghavan tubhyaṃ rātaṃ prati samrāḷ ahṛṇānoghṛbhāya |
tubhyaṃ suto maghavan tubhyaṃ pakvo.addhīndra pibaca prasthitasya ||

addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatotasomam |
prayasvantaḥ prati haryāmasi tvā satyāḥ santuyajamānasya kāmāḥ ||

prendrāghnibhyāṃ suvacasyāmiyarmi sindhāviva prerayaṃnāvamarkaiḥ |
ayā iva pari caranti devā ye asmabhyandhanadā udbhidaśca ||

English Translation

Translated by Ralph T.H. Griffith

1. DRINK Soma juice for mighty power and vigour, drink, Strongest One, that thou mayst smite down Vṛtra.
Drink thou, invoked, for strength, and riches: drink thou thy fill of meath and pour it down, O Indra.

2 Drink of the foodful juice stirred into motion, drink what thou choosest of the flowing Soma.
Giver of weal, be joyful in thy spirit, and turn thee hitherward to bless and prosper.

3 Let heavenly Soma gladden thee, O Indra, let that effused among mankind delight thee.
Rejoice in that whereby thou gavest freedom, and that whereby thou conquerest thy foemen.

4 Let Indra come, impetuous, doubly mighty, to the poured juice, the Bull, with two Bay Coursers.
With juices pressed in milk, with meath presented, glut evermore thy bolt, O Foe-destroyer.

5 Dash down, outffaming their sharp flaming weapons, the strong-holds of the men urged on by demons.
I give thee, Mighty One, great strength and conquest: go, meet thy foes and rend them in the battle.

6 Extend afar the votary’s fame and glory, as the firm archer’s strength drives off the foeman.
Ranged on our side, grown strong in might that conquers, never defeated, still increase thy body.

7 To thee have we presented this oblation: accept it, Sovran Ruler, free from anger.
Juice, Maghavan, for thee is pressed and ripened: eat, Indra, drink of that which stirs to meet thee.

8 Eat, Indra, these oblations which approach thee: be pleased with food made ready and with Soma.
With entertainment we receive thee friendly: effectual be the sacrificer’s wishes.

9 I send sweet speech to Indra and to Agni: with hymns I speed it like a boat through waters.
Even thus, the Gods seem moving round about me, the fountains and bestowers of our riches.