HYMN CXX. Indra. – Rig Veda – Book 10

तदिदास भुवनेषु जयेष्ठं यतो जज्ञ उग्रस्त्वेषन्र्म्णः |
सद्यो जज्ञानो नि रिणाति शत्रूननु यंविश्वे मदन्त्यूमाः ||

वाव्र्धानः शवसा भूर्योजाः शत्रुर्दासाय भियसन्दधाति |
अव्यनच्च वयनच्च सस्नि सं ते नवन्त परभ्र्तामदेषु ||

तवे करतुमपि वर्ञ्जन्ति विश्वे दविर्यदेते तरिर्भवन्त्यूमाः |
सवादोः सवादीयः सवादुना सर्जा समदः सुमधु मधुनाभि योधीः ||

इति चिद धि तवा धना जयन्तं मदे-मदे अनुमदन्ति विप्राः |
ओजीयो धर्ष्णो सथिरमा तनुष्व मा तवा दभन्यातुधाना दुरेवाः ||

तवया वयं शाशद्महे रणेषु परपश्यन्तो युधेन्यानिभूरि |
चोदयामि त आयुधा वचोभिः सं ते शिशामिब्रह्मणा वयांसि ||

सतुषेय्यं पुरुवर्पसं रभ्वमिनतममाप्त्यमाप्त्यानाम |
आ दर्षते शवसा सप्त दानून पर साक्षते परतिमानानिभूरि ||

नि तद दधिषे.अवरं परं च यस्मिन्नाविथावसा दुरोणे |
आ मातरा सथापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ||

इमा बरह्म बर्हद्दिवो विवक्तीन्द्राय शूषमग्रियःस्वर्षाः |
महो गोत्रस्य कषयति सवराजो दुरश्च विश्वाव्र्णोदप सवाः ||

एवा महान बर्हद्दिवो अथर्वावोचत सवां तन्वमिन्द्रमेव |
सवसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसावर्धयन्ति च ||

tadidāsa bhuvaneṣu jyeṣṭhaṃ yato jajña ughrastveṣanṛmṇaḥ |
sadyo jajñāno ni riṇāti śatrūnanu yaṃviśve madantyūmāḥ ||

vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasandadhāti |
avyanacca vyanacca sasni saṃ te navanta prabhṛtāmadeṣu ||

tve kratumapi vṛñjanti viśve dviryadete trirbhavantyūmāḥ |
svādoḥ svādīyaḥ svādunā sṛjā samadaḥ sumadhu madhunābhi yodhīḥ ||

iti cid dhi tvā dhanā jayantaṃ made-made anumadanti viprāḥ |
ojīyo dhṛṣṇo sthiramā tanuṣva mā tvā dabhanyātudhānā durevāḥ ||

tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyānibhūri |
codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmibrahmaṇā vayāṃsi ||

stuṣeyyaṃ puruvarpasaṃ ṛbhvaminatamamāptyamāptyānām |
ā darṣate śavasā sapta dānūn pra sākṣate pratimānānibhūri ||

ni tad dadhiṣe.avaraṃ paraṃ ca yasminnāvithāvasā duroṇe |
ā mātarā sthāpayase jighatnū ata inoṣi karvarā purūṇi ||

imā brahma bṛhaddivo vivaktīndrāya śūṣamaghriyaḥsvarṣāḥ |
maho ghotrasya kṣayati svarājo duraśca viśvāavṛṇodapa svāḥ ||

evā mahān bṛhaddivo atharvāvocat svāṃ tanvamindrameva |
svasāro mātaribhvarīrariprā hinvanti ca śavasāvardhayanti ca ||

English Translation

Translated by Ralph T.H. Griffith

1. IN all the worlds That was the Best and Highest whence sprang the Mighty Gods, of splendid valour.
As soon as born he overcomes his foemen, be in whom all who lend him aid are joyful.

2 Grown mighty in his strength, with ample vigour, he as a foe strikes fear into the Dāsa,
Eager to win the breathing and the breathless. All sang thy praise at banquet and oblation.

3 All concentrate on thee their mental vigour, what time these, twice or thrice, are thine assistants.
Blend what is sweeter than the sweet with sweetness: win. quickly with our meath that meath in battle.

4 Therefore in thee too, thou who winnest riches, at every banquet are the sages joyful.
With mightier power, Bold God, extend thy firmness: let not malignant Yātudhānas harm thee.

5 Proudly we put our trust in thee in battles, when we behold great wealth the prize of combat.
I with my words impel thy weapons onward, and sharpen with my prayer thy vital vigour.

6 Worthy of praises, many-shaped, most skilful, most energetic, Āptya of the Aptyas:
He with his might destroys the seven Danus, subduing many who were deemed his equals.

7 Thou in that house which thy protection guardeth bestowest wealth, the higher and the lower.
Thou stablishest the two much-wandering Mothers, and bringest many deeds to their completion.

8 Brhaddiva, the foremost of light-winners, repeats these holy prayers, this strength of Indra.
He rules the great self-luminous fold of cattle, and all the doors of light hath he thrown open.

9 Thus hath Brhaddiva, the great Atharvan, spoken to Indra as himself in person.
The spotless Sisters, they who are his Mothers, with power exalt him and impel him onward.