HYMN CXXII Viśvedevas: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

पर वः पान्तं रघुमन्यवो.अन्धो यज्ञं रुद्राय मीळ्हुषे भरद्वम |
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ||

पत्नीव पूर्वहूतिं वाव्र्धध्या उषासानक्ता पुरुधा विदाने |
सतरीर नात्कं वयुतं वसाना सूर्यस्य शरिया सुद्र्शी हिरण्यैः ||

ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वर्षण्वान |
शिशीतमिन्द्रापर्वता युवं नस्तन नो विश्वे वरिवस्यन्तुदेवाः ||

उत तया मे यशसा शवेतनायै वयन्ता पान्तौशिजो हुवध्यै |
पर वो नपातमपां कर्णुध्वं पर मातरा रास्पिनस्यायोः ||

आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे |
पर वः पूष्णे दावन आनछा वोचेय वसुतातिमग्नेः ||

शरुतं मे मित्रावरुणा हवेमोत शरुतं सदने विश्वतः सीम |
शरोतु नः शरोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ||

सतुषे सा वां वरुण मित्र रातिर्गवां शता पर्क्षयामेषु पज्रे |
शरुतरथे परियरथे दधानाः सद्यः पुष्टिंनिरुन्धानासो अग्मन ||

अस्य सतुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः |
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ||

जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक |
सवयं स यक्ष्मं हर्दये नि धत्त आप यदीं होत्राभिर्र्तावा ||

स वराधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः |
विस्र्ष्टरातिर्याति बाळ्हस्र्त्वा विश्वासु पर्त्सु सदमिच्छूरः ||

अध गमन्ता नहुषो हवं सूरेः शरोता राजानो अम्र्तस्य मन्द्राः |
नभोजुवो यन निरवस्य राधः परशस्तये महिनारथवते ||

एतं शर्धं धाम यस्य सूरेरित्यवोचन दशतयस्य नंशे |
दयुम्नानि येषु वसुताती रारन विश्वे सन्वन्तु परभ्र्थेषु वाजम ||

मन्दामहे दशतयस्य धासेर्द्विर्यत पञ्च बिभ्रतो यन्त्यन्ना |
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुषर्ञ्जते नॄन ||

हिरण्यकर्णं मणिग्रीवमर्णस्तन नो विश्वे वरिवस्यन्तु देवाः |
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ||

चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्यजिष्णोः |
रथो वां मित्रावरुणा दीर्घा]पसाः सयूमगभस्तिः सूरो नाद्यौत ||

pra vaḥ pāntaṃ raghumanyavo.andho yajñaṃ rudrāya mīḷhuṣe bharadvam |
divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyoḥ ||

patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||

mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān |
śiśītamindrāparvatā yuvaṃ nastan no viśve varivasyantudevāḥ ||

uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
pra vo napātamapāṃ kṛṇudhvaṃ pra mātarā rāspinasyāyoḥ ||

ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṃsamarjunasya naṃśe |
pra vaḥ pūṣṇe dāvana ānachā voceya vasutātimaghneḥ ||

śrutaṃ me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm |
śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ ||

stuṣe sā vāṃ varuṇa mitra rātirghavāṃ śatā pṛkṣayāmeṣu pajre |
śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃnirundhānāso aghman ||

asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṃ sūriḥ ||

jano yo mitrāvaruṇāvabhidhrughapo na vāṃ sunotyakṣṇayādhruk |
svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yadīṃ hotrābhirṛtāvā ||

sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ ghūrtaśravāḥ |
visṛṣṭarātiryāti bāḷhasṛtvā viśvāsu pṛtsu sadamicchūraḥ ||

adha ghmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
nabhojuvo yan niravasya rādhaḥ praśastaye mahinārathavate ||

etaṃ śardhaṃ dhāma yasya sūrerityavocan daśatayasya naṃśe |
dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam ||

mandāmahe daśatayasya dhāserdviryat pañca bibhrato yantyannā |
kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣaṛñjate nṝn ||

hiraṇyakarṇaṃ maṇighrīvamarṇastan no viśve varivasyantu devāḥ |
aryo ghiraḥ sadya ā jaghmuṣīrosrāścākantūbhayeṣvasme ||

catvāro mā maśarśārasya śiśvastrayo rājña āyavasasyajiṣṇoḥ |
ratho vāṃ mitrāvaruṇā dīrghā]psāḥ syūmaghabhastiḥ sūro nādyaut ||

English Translation

Translated by Ralph T.H. Griffith

1. SAY, bringing sacrifice to bounteous Rudra, This juice for drink to you whose wrath is fleeting!
With Dyaus the Asura’s Heroes I have lauded the Maruts as with prayer to Earth and Heaven.

2 Strong to exalt the early invocation are Night and Dawn who show with varied aspect.
The Barren clothes her in wide-woven raiment, and fair Morn shines with Sūrya’s golden splendour.

3 Cheer us the Roamer round, who strikes at morning, the Wind delight us, pourer forth of waters!
Sharpen our wits, O Parvata and Indra. May all the Gods vouchsafe to us this favour.

4 And Auśija shall call for me that famous Pair who enjoy and drink, who come to brighten.
Set ye the Offspring of the Floods before you; both Mothers of the Living One who beameth.

5 For you shall Auśija call him who thunders, as, to win Arjuna’s assent, cried Ghoṣā.
I will invoke, that Pūṣan may be bounteous to you, the rich munificence of Agni.

6 Hear, Mitra-Varuṇa, these mine invocations, hear them from all men in the hall of worship.
Giver of famous gifts, kind hearer, Sindhu who gives fair fields, listen with all his waters!

7 Praised, Mitra, Varuṇa! is your gift, a hundred cows to the Pṛkṣayāmas and the Pajra.
Presented by car-famous Priyaratha, supplying nourishment, they came directly.

8 Praised is the gift of him the very wealthy: may we enjoy it, men with hero children:
His who hath many gifts to give the Pajras, a chief who makes me rich in cars and horses.

9 The folk, O Mitra-Varuṇa, who hate you, who sinfully hating pour you no libations,
Lay in their hearts, themselves, a wasting sickness, whereas the righteous gaineth all by worship.

10 That man, most puissant, wondrously urged onward, famed among heroes, liberal in giving,
Moveth a warrior, evermore undaunted in all encounters even with the mighty.

11 Come to the man’s, the sacrificer’s calling: hear, Kings of Immortality, joy-givers!
While ye who speed through clouds decree your bounty largely, for fame, to him the chariot rider.

12 Vigour will we bestow on that adorer whose tenfold draught we come to taste, so spake they.
May all in whom rest splendour and great riches obtain refreshment in these sacrifices.

13 We will rejoice to drink the tenfold present when the twicefive come bearing sacred viands.
What can he do whose steeds and reins are choicest? These, the all-potent, urge brave men to conquest.

14 The sea and all the Deities shall give us him with the golden ear and neck bejewelled.
Dawns, hasting to the praises of the pious, be pleased with us, both offerers and singers.

15 Four youthful sons of Maśarśāra vex me, three, of the king, the conquering Ayavasa.
Now like the Sun, O Varuṇa and Mitra, your car hath shone, long-shaped and reined with splendour.