HYMN CXXV. Vāk. – Rig Veda – Book 10

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः |
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नीहमश्विनोभा ||

अहं सोममाहनसं बिभर्म्यहं तवष्टारमुतपूषणं भगम |
अहं दधामि दरविणं हविष्मतेसुप्राव्ये यजमानाय सुन्वते ||

अहं राष्ट्री संगमनी वसूनां चिकितुषी परथमायज्ञियानाम |
तां मा देवा वयदधुः पुरुत्राभूरिस्थात्रां भूर्यावेशयन्तीम ||

मया सो अन्नमत्ति यो विपश्यति यः पराणिति य ईंश्र्णोत्युक्तम |
अमन्तवो मां त उप कषियन्ति शरुधिश्रुत शरद्धिवं ते वदामि ||

अहमेव सवयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः |
यं कामये तं-तमुग्रं कर्णोमि तम्ब्रह्माणं तं रषिं तं सुमेधाम ||

अहं रुद्राय धनुरा तनोमि बरह्मद्विषे शरवे हन्तवाु |
अहं जनाय समदं कर्णोम्यहं दयावाप्र्थिवी आविवेश ||

अहं सुवे पितरमस्य मूर्धन मम योनिरप्स्वन्तः समुद्रे |
ततो वि तिष्ठे भुवनानु विश्वोतामूं दयांवर्ष्मणोप सप्र्शामि ||

अहमेव वात इव पर वाम्यारभमाणा भुवनानि विश्वा |
परो दिवा पर एना पर्थिव्यैतावती महिना सं बभूव ||

ahaṃ rudrebhirvasubhiścarāmyahamādityairutaviśvadevaiḥ |
ahaṃ mitrāvaruṇobhā bibharmyahamindrāghnīahamaśvinobhā ||

ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramutapūṣaṇaṃ bhagham |
ahaṃ dadhāmi draviṇaṃ haviṣmatesuprāvye yajamānāya sunvate ||

ahaṃ rāṣṭrī saṃghamanī vasūnāṃ cikituṣī prathamāyajñiyānām |
tāṃ mā devā vyadadhuḥ purutrābhūristhātrāṃ bhūryāveśayantīm ||

mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃśṛṇotyuktam |
amantavo māṃ ta upa kṣiyanti śrudhiśruta śraddhivaṃ te vadāmi ||

ahameva svayamidaṃ vadāmi juṣṭaṃ devebhirutamānuṣebhiḥ |
yaṃ kāmaye taṃ-tamughraṃ kṛṇomi tambrahmāṇaṃ taṃ ṛṣiṃ taṃ sumedhām ||

ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavāu |
ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī āviveśa ||

ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre |
tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃvarṣmaṇopa spṛśāmi ||

ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā |
paro divā para enā pṛthivyaitāvatī mahinā saṃ babhūva ||

English Translation

Translated by Ralph T.H. Griffith

1. I TRAVEL with the Rudras and the Vasus, with the Ādityas and All-Gods I wander.
I hold aloft both Varuṇa and Mitra, Indra and Agni, and the Pair of Aśvins.

2 I cherish and sustain high-swelling Soma, and Tvaṣṭar I support, Pūṣan, and Bhaga.
I load with wealth the zealous sdcrificer who pours the juice and offers his oblation

3 I am the Queen, the gatherer-up of treasures, most thoughtful, first of those who merit worship.
Thus Gods have stablished me in many places with many homes to enter and abide in.

4 Through me alone all eat the food that feeds them,—each man who sees, brewhes, hears the word outspoken
They know it not, but yet they dwell beside me. Hear, one and all, the truth as I declare it.

5 1, verily, myself announce and utter the word that Gods and men alike shall welcome.
I make the man I love exceeding mighty, make him a sage, a Ṛṣi, and a Brahman.

6 I bend the bow for Rudra that his arrow may strike and slay the hater of devotion.
I rouse and order battle for the people, and I have penetrated Earth and Heaven.

7 On the world’s summit I bring forth the Father: my home is in the waters, in the ocean.
Thence I extend o’er all existing creatures, and touch even yonder heaven with my forehead.

8 I breathe a strong breath like the wind and tempest, the while I hold together all existence.
Beyond this wide earth and beyond the heavens I have become so mighty in my grandeur.