HYMN CXXXVII Viśvedevas. – Rig Veda – Book 10

उत देवा अवहितं देवा उन नयथा पुनः |
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ||

दवाविमौ वातौ वात आ सिन्धोरा परावतः |
दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः ||

आ वात वाहि भेषजं वि वात वाहि यद रपः |
तवं हिविश्वभेषजो देवानां दूत ईयसे ||

आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः |
दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ||

तरायन्तामिह देवास्त्रायतां मरुतां गणः |
तरायन्तां विश्वा भूतानि यथायमरपा असत ||

आप इद वा उ भेषजीरापो अमीवचातनीः |
आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम ||

हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी |
अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि ||

uta devā avahitaṃ devā un nayathā punaḥ |
utāghaścakruṣaṃ devā devā jīvayathā punaḥ ||

dvāvimau vātau vāta ā sindhorā parāvataḥ |
dakṣante anya ā vātu parānyo vātu yad rapaḥ ||

ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
tvaṃ hiviśvabheṣajo devānāṃ dūta īyase ||

ā tvāghamaṃ śantātibhiratho ariṣṭatātibhiḥ |
dakṣante bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te ||

trāyantāmiha devāstrāyatāṃ marutāṃ ghaṇaḥ |
trāyantāṃ viśvā bhūtāni yathāyamarapā asat ||

āpa id vā u bheṣajīrāpo amīvacātanīḥ |
āpaḥsarvasya bheṣajīstāste kṛṇvantu bheṣajam ||

hastābhyāṃ daśaśākhā bhyāṃ jihvā vācaḥ puroghavī |
anāmayitnubhyāṃ tvā tabhyāṃ tvopa spṛśāmasi ||

English Translation

Translated by Ralph T.H. Griffith

1. YE Gods, raise up once more the man whom ye have humbled and brought low.
O Gods, restore to life again the man who hatb committed sin.

2 Two several winds are blowing here, from Sindhu, from a distant land.
May one breathe energy to thee, the other blow disease away.

3 Hither, O Wind, blow healing balm, blow all disease away, thou Wind;
For thou who hast all medicine comest as envoy of the Gods.

4 I am come nigh to thee with balms to give thee rest and keep thee safe.
I bring thee blessed strength, I drive thy weakening malady away.

5 Here let the Gods deliver him, the Maruts’ band deliver him:
All things that be deliver him that he be freed from his disease.

6 The Waters have their healing power, the Waters drive disease away.
The Waters have a balm for all: let them make medicine for thee.

7 The tongue that leads the voice precedes. Then with our ten-fold branching hands,
With these two chasers of disease we stroke thee with a gentle touch.