HYMN II. Soma Pavamana. – Rig Veda – Book 9

पवस्व देववीरति पवित्रं सोम रंह्या |
इन्द्रमिन्दो वर्षा विश ||

आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः |
आ योनिं धर्णसिः सदः ||

अधुक्षत परियं मधु धारा सुतस्य वेधसः |
अपो वसिष्ट सुक्रतुः ||

महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः |
यद गोभिर्वासयिष्यसे ||

समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः |
सोमः पवित्रे अस्मयुः ||

अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः |
सं सूर्येण रोचते ||

गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः |
याभिर्मदाय शुम्भसे ||

तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे |
तव परशस्तयो महीः ||

अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया |
पर्जन्यो वर्ष्टिमानिव ||

गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत |
आत्मा यज्ञस्य पूर्व्यः ||

pavasva devavīrati pavitraṃ soma raṃhyā |
indramindo vṛṣā viśa ||

ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ |
ā yoniṃ dharṇasiḥ sadaḥ ||

adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ |
apo vasiṣṭa sukratuḥ ||

mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ |
yad ghobhirvāsayiṣyase ||

samudro apsu māmṛje viṣṭambho dharuṇo divaḥ |
somaḥ pavitre asmayuḥ ||

acikradad vṛṣā harirmahān mitro na darśataḥ |
saṃ sūryeṇa rocate ||

ghirasta inda ojasā marmṛjyante apasyuvaḥ |
yābhirmadāya śumbhase ||

taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe |
tava praśastayo mahīḥ ||

asmabhyamindavindrayurmadhvaḥ pavasva dhārayā |
parjanyo vṛṣṭimāniva ||

ghoṣā indo nṛṣā asyaśvasā vājasā uta |
ātmā yajñasya pūrvyaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Soma, flow on, inviting Gods, speed to the purifying cloth:
Pass into Indra, as a Bull.

2 As mighty food speed hitherward, Indu, as a most splendid Steer:
Sit in thy place as one with strength.

3 The well-loved meath was made to flow, the stream of the creative juice
ne Sage drew waters to himself.

4 The mighty waters, yea, the floods accompany thee Mighty One,
When thou wilt clothe thee with the milk.

5 The lake is brightened in the floods. Soma, our Friend, heaven’s prop and stay,
Falls on the purifying cloth.

6 The tawny Bull hath bellowed, fair as mighty Mitra to behold:
He shines together with the Sun.

7 Songs, Indu, active in their might are beautified for thee, wherewith
Thou deckest thee for our delight.

8 To thee who givest ample room we pray, to win the joyous draught:
Great are the praise& due to thee.

9 Indu as, Indra’s Friend, on us pour with a stream of sweetness, like
Parjanya sender of the rain.

10 Winner of kine, Indu, art thou, winner of heroes, steeds, and strength
Primeval Soul of sacrifice.