HYMN IV. Indra – Rig Veda – Book 8

यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः |
सिमा पुरू नर्षूतो अस्यानवे.असि परशर्ध तुर्वशे ||

यद वा रुमे रुशमे शयावके कर्प इन्द्र मादयसे सचा |
कण्वासस्त्वा बरह्मभि सतोमवाहस इन्द्रा यछन्त्या गहि ||

यथा गौरो अपा कर्तं तर्ष्यन्नेत्यवेरिणम |
आपित्वे नः परपित्वे तूयमा गहि कण्वेषु सु सचा पिब ||

मन्दन्तु तवा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते |
आमुष्या सोममपिबश्चमू सुतं जयेष्ठं तद दधिषे सहः ||

पर चक्रे सहसा सहो बभञ्ज मन्युमोजसा |
विश्वे त इन्द्र पर्तनायवो यहो नि वर्क्षा इव येमिरे ||
सहस्रेणेव सचते यवीयुधा यस्त आनळ उपस्तुतिं पुत्रं परावर्गं कर्णुते सुवीर्ये दाश्नोति नमौक्तिभिः ||

मा भेम मा शरमिष्मोग्रस्य सख्ये तव |
महत ते वर्ष्णो अभिचक्ष्यं कर्तं पश्येम तुर्वशं यदुम ||

सव्यामनु सफिग्यं वावसे वर्षा न दानो अस्य रोषति |
मध्वा सम्प्र्क्ताः सारघेण धेनवस्तूयमेहि दरवा पिब ||

अश्वी रथी सुरूप इद गोमानिदिन्द्र ते सखा |
शवात्रभजा वयसा सचते सदा चन्द्रो याति सभामुप ||

रश्यो न तर्ष्यन्नवपानमा गहि पिबा सोमं वशाननु |
निमेघमानो मघवन दिवे-दिव ओजिष्ठं दधिषे सहः ||

अध्वर्यो दरावया तवं सोममिन्द्रः पिपासति |
उप नूनंयुयुजे वर्षणा हरी आ च जगाम वर्त्रहा ||

सवयं चित स मन्यते दाशुरिर्जनो यत्रा सोमस्य तर्म्पसि |
इदं ते अन्नं युज्यं समुक्षितं तस्येहि पर दरवा पिब ||

रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन |
अधि बरध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम ||

उप बरध्नं वावाता वर्षणा हरी इन्द्रमपसु वक्षतः |
अर्वाञ्चं तवा सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप ||

पर पूषणं वर्णीमहे युज्याय पुरूवसुम |
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ||

सं नः शिशीहि भुरिजोरिव कषुरं रास्व रायो विमोचन |
तवे तन नः सुवेदमुस्रियं वसु यं तवं हिनोषि मर्त्यम ||

वेमि तवा पूषन्न्र्ञ्जसे वेमि सतोतव आघ्र्णे |
न तस्य वेम्यरणं हि तद वसो सतुषे पज्राय साम्ने ||

परा गावो यवसं कच्चिदाघ्र्णे नित्यं रेक्णो अमर्त्य |
अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ||

सथूरं राधः शताश्वं कुरुङगस्य दिविष्टिषु |
राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ||

धीभिः सातानि काण्वस्य वाजिनः परियमेधैरभिद्युभिः |
षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवां रषिः ||

वर्क्षाश्चिन मे अभिपित्वे अरारणुः |
गां भजन्त मेहनाश्वं भजन्त मेहन ||

 

yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ |
simā purū nṛṣūto asyānave.asi praśardha turvaśe ||

yad vā rume ruśame śyāvake kṛpa indra mādayase sacā |
kaṇvāsastvā brahmabhi stomavāhasa indrā yachantyā ghahi ||

yathā ghauro apā kṛtaṃ tṛṣyannetyaveriṇam |
āpitve naḥ prapitve tūyamā ghahi kaṇveṣu su sacā piba ||

mandantu tvā maghavannindrendavo rādhodeyāya sunvate |
āmuṣyā somamapibaścamū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ ||

pra cakre sahasā saho babhañja manyumojasā |
viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire ||
sahasreṇeva sacate yavīyudhā yasta ānaḷ upastutiṃ putraṃ prāvarghaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ ||

mā bhema mā śramiṣmoghrasya sakhye tava |
mahat te vṛṣṇo abhicakṣyaṃ kṛtaṃ paśyema turvaśaṃ yadum ||

savyāmanu sphighyaṃ vāvase vṛṣā na dāno asya roṣati |
madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba ||

aśvī rathī surūpa id ghomānidindra te sakhā |
śvātrabhajā vayasā sacate sadā candro yāti sabhāmupa ||

ṛśyo na tṛṣyannavapānamā ghahi pibā somaṃ vaśānanu |
nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe sahaḥ ||

adhvaryo drāvayā tvaṃ somamindraḥ pipāsati |
upa nūnaṃyuyuje vṛṣaṇā harī ā ca jaghāma vṛtrahā ||

svayaṃ cit sa manyate dāśurirjano yatrā somasya tṛmpasi |
idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba ||

ratheṣṭhāyādhvaryavaḥ somamindrāya sotana |
adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ||

upa bradhnaṃ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ |
arvāñcaṃ tvā saptayo.adhvaraśriyo vahantu savanedupa ||

pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum |
sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana ||

saṃ naḥ śiśīhi bhurijoriva kṣuraṃ rāsva rāyo vimocana |
tve tan naḥ suvedamusriyaṃ vasu yaṃ tvaṃ hinoṣi martyam ||

vemi tvā pūṣannṛñjase vemi stotava āghṛṇe |
na tasya vemyaraṇaṃ hi tad vaso stuṣe pajrāya sāmne ||

parā ghāvo yavasaṃ kaccidāghṛṇe nityaṃ rekṇo amartya |
asmākaṃ pūṣannavitā śivo bhava maṃhiṣṭho vājasātaye ||

sthūraṃ rādhaḥ śatāśvaṃ kuruṅghasya diviṣṭiṣu |
rājñastveṣasya subhaghasya rātiṣu turvaśeṣvamanmahi ||

dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ |
ṣaṣṭiṃ sahasrānu nirmajāmaje niryūthāni ghavāṃ ṛṣiḥ ||

vṛkṣāścin me abhipitve arāraṇuḥ |
ghāṃ bhajanta mehanāśvaṃ bhajanta mehana ||

English Translation

Translated by Ralph T.H. Griffith

1. THOUGH, Indra, thou art called by men eastward and westward, north and south,
Thou chiefly art with Ānava and Turvaśa, brave Champion I urged by men to Come.

2 Or, Indra, when with Ruma, Ruśama, Śyāvaka, and Kṛpa thou rejoicest thee,
Still do the Kaṇvas, bringing praises, with their prayers, O Indra, draw thee hither: come.

3 Even as the wild-bull, when he thirsts, goes to the desert’s watery pool,
Come hither quickly both at morning and at eve, and with the Kaṇvas drink thy fill.

4 May the drops gladden thee, rich Indra, and obtain bounty for him who pours the juice.
Soma pressed in the mortar didst thou take and drink, and hence hast won surpassing might.

5 With mightier strength he conquered strength, with energy he crushed their wrath.
O Indra, Strong in youth, all those who sought the fray bent and bowed down to thee like trees.

6 He who wins promise of thine aid goes girt as with a thousand mighty men of war.
He makes his son preeminent in hero might: he serves with reverential prayer.

7 With thee, the Mighty, for our Friend, we will not fear or feel fatigue.
May we see Turvaśa and Yadu: thy great deed, O Hero, must be glorified.

8 On his left hip the Hero hath reclined himself: the proffered feast offends him not.
The milk is blended with the honey of the bee: quickly come hither, baste, and drink.

9 Indra, thy friend is fair of form and rich in horses, cars, and kine.
He evermore hath food accompanied by wealth, and radiant joins the company.

10 Come like a thirsty antelope to the drinking-place: drink Soma to thy heart’s desire.
Raining it down, O Maghavan, day after day, thou gainest thy surpassing might.

11 Priest, let the Soma juice flow forth, for Indra longs to drink thereof.
He even now hath yoked his vigorous Bay Steeds: the Vṛtra-slayer hath come near.

12 The man with whom thou fillcst thee with Soma deems himself a pious worshipper.
This thine appropriate food is here poured out for thee: come, hasten forward. drink of it,

13 Press out the Soma juice, ye priests, for Indra borne upon his car.
The pressing-stones speak loud of Indra, while they shed the juice which, offered, honours him.

14 To the brown juice may his dear vigorous Bay Steeds bring Indra, to our holy task.
Hither let thy Car-steeds who seek the sacrifice bring thee to our drink-offerings.

15 Pūṣan, the Lord of ample wealth, for firm alliance we elect.
May he with wisdom, Śakra! Looser! Much-invoked! aid us to riches and to seed.

16 Sharpen us like a razor in the barber’s hands: send riches thou who settest free.
Easy to find with thee are treasures of the Dawn for mortal man whom thou dost speed.

17 Pūṣan, I long to win thy love, I long to praise thee, Radiant God.
Excellent Lord, ’tis strange tome, no wish have I to sing the psalm that Pajra sings.

18 My kine, O Radiant God, seek pasture where they will, my during wealth, Immortal One.
Be our protector, Pūṣan! be, most liberal Lord, propitious to our gathering strength.

19 Rich was the gift Kurunga gave, a hundred steeds at morning rites.
Among the gifts of Turvaśas we thought of him, the opulent, the splendid King.

20 What by his morning songs Kaṇva, the powerful, hath, with the Priyamedhas, gained-
71 The herds of sixty thousand pure and spotless kine, have I, the Ṛṣi, driven away.

21 The very trees were joyful at my coming: kine they obtained in plenty, steeds in plenty.