HYMN IX. Aśvins – Rig Veda – Book 8

आ नूनमश्विना युवं वत्सस्य गन्तमवसे |
परास्मै यछतमव्र्कं पर्थु छर्दिर्युयुतं या अरातयः ||

यदन्तरिक्षे यद दिवि यत पञ्च मानुषाननु |
नर्म्णन्तद धत्तमश्विना ||

ये वां दंसांस्यश्विना विप्रासः परिमाम्र्शुः |
एवेत काण्वस्य बोधतम ||

अयं वां घर्मो अश्विना सतोमेन परि षिच्यते |
अयं सोमो मधुमान वाजिनीवसू येन वर्त्रं चिकेतथः ||

यदप्सु यद वनस्पतौ यदोषधीषु पुरुदंससा कर्तम |
तेन माविष्टमश्विना ||

यन नासत्या भुरण्यथो यद वा देव भिषज्यथः |
अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः ||

आ नूनमश्विनोरषिः सतोमं चिकेत वामया |
आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ||

आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना |
आ वां सतोमा इमे मम नभो न चुच्यवीरत ||

यदद्य वां नासत्योक्थैराचुच्युवीमहि |
यद वा वाणीभिरश्विनेवेत काण्वस्य बोधतम ||

यद वां कक्षीवानुत यद वयश्व रषिर्यद वां दीर्घतमा जुहाव |
पर्थी यद वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम ||

यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा |
वर्तिस्तोकाय तनयाय यातम ||

यदिन्द्रेण सरथं याथो अश्विना यद वा वायुना भवथः समोकसा |
यदादित्येभिरभुभिः सजोषसा यद वा विष्णोर्विक्रमणेषु तिष्ठथः ||

यदद्याश्विनावहं हुवेय वाजसातये |
यत पर्त्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ||

आ नूनं यातमश्विनेमा हव्यानि वां हिता |
इमे सोमासोधि तुर्वशे यदाविमे कण्वेषु वामथ ||

यन नासत्या पराके अर्वाके अस्ति भेषजम |
तेन नूनं विमदाय परचेतसा छर्दिर्वत्साय यछतम ||

अभुत्स्यु पर देव्या साकं वाचाहमश्विनोः |
वयावर्देव्या मतिं वि रातिं मर्त्येभ्यः ||

पर बोधयोषो अश्विना पर देवि सून्र्ते महि |
पर यज्ञहोतरानुषक पर मदाय शरवो बर्हत ||

यदुषो यासि भानुना सं सूर्येण रोचसे |
आ हायमश्विनो रथो वर्तिर्याति नर्पाय्यम ||

यदापीतासो अंशवो गावो न दुह्र ऊधभिः |
यद वा वाणीरनूषत पर देवयन्तो अश्विना ||

पर दयुम्नाय पर शवसे पर नर्षाह्याय शर्मणे |
पर दक्षाय परचेतसा ||
यन नूनं धीभिरश्विना पितुर्योना निषीदथः यद वासुम्नेभिरुक्थ्या ||

 

ā nūnamaśvinā yuvaṃ vatsasya ghantamavase |
prāsmai yachatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātayaḥ ||

yadantarikṣe yad divi yat pañca mānuṣānanu |
nṛmṇantad dhattamaśvinā ||

ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ |
evet kāṇvasya bodhatam ||

ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate |
ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ||

yadapsu yad vanaspatau yadoṣadhīṣu purudaṃsasā kṛtam |
tena māviṣṭamaśvinā ||

yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ |
ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi ghachathaḥ ||

ā nūnamaśvinorṣiḥ stomaṃ ciketa vāmayā |
ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi ||

ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā |
ā vāṃ stomā ime mama nabho na cucyavīrata ||

yadadya vāṃ nāsatyokthairācucyuvīmahi |
yad vā vāṇībhiraśvinevet kāṇvasya bodhatam ||

yad vāṃ kakṣīvānuta yad vyaśva ṛṣiryad vāṃ dīrghatamā juhāva |
pṛthī yad vāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām ||

yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jaghatpā uta nastanūpā |
vartistokāya tanayāya yātam ||

yadindreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā |
yadādityebhirbhubhiḥ sajoṣasā yad vā viṣṇorvikramaṇeṣu tiṣṭhathaḥ ||

yadadyāśvināvahaṃ huveya vājasātaye |
yat pṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ ||

ā nūnaṃ yātamaśvinemā havyāni vāṃ hitā |
ime somāsoadhi turvaśe yadāvime kaṇveṣu vāmatha ||

yan nāsatyā parāke arvāke asti bheṣajam |
tena nūnaṃ vimadāya pracetasā chardirvatsāya yachatam ||

abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ |
vyāvardevyā matiṃ vi rātiṃ martyebhyaḥ ||

pra bodhayoṣo aśvinā pra devi sūnṛte mahi |
pra yajñahotarānuṣak pra madāya śravo bṛhat ||

yaduṣo yāsi bhānunā saṃ sūryeṇa rocase |
ā hāyamaśvino ratho vartiryāti nṛpāyyam ||

yadāpītāso aṃśavo ghāvo na duhra ūdhabhiḥ |
yad vā vāṇīranūṣata pra devayanto aśvinā ||

pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe |
pra dakṣāya pracetasā ||
yan nūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ yad vāsumnebhirukthyā ||

English Translation

Translated by Ralph T.H. Griffith

1. To help and favour Vatsa now, O Aśvins, come ye hitherward.
Bestow on him a dwelling spacious and secure, and keep malignities away.

2 All manliness that is in heaven, with the Five Tribes, or in mid-air,
Bestow, ye Aśvins, upon us.

3 Remember Kaṇva first of all among the singers, Aśvins, who
Have thought upon your wondrous deeds.

4 Aśvins, for you with song of praise this hot oblation is effused,
This your sweet Soma juice, ye Lords of ample wealth, through which ye think upon the foe.

5 Whatever ye have done in floods, in the tree, Wonder-Workers, and in growing plants,
Therewith, O Aśvins, succour me.

6 What force, Nāsatyas, ye exert, whatever, Gods, ye tend and heal,
This your own Vatsa gains not by his hymns alone: ye visit him who offers gifts.

7 Now hath the Ṛṣi splendidly thought out the Aśvins’ hymn of praise.
Let the Atharvan pour the warm oblation forth, and Soma very rich in sweets.

8 Ye Aśvins, now ascend your car that lightly rolls upon its way.
May these my praises make you speed hitherward like a cloud of heaven.

9 When, O Nāsatyas, we this day make you speed hither with our hymns,
Or, Aśvins, with our songs of praise, remember Kanya specially.

10 As erst Kakṣīvān and the Ṛṣi Vyaśva, as erst Dīrghatamas invoked your presence,
Or, in the sacrificial chambers, Vainya Pṛthi, so be ye mindful of us here, O Aśvins.

11 Come as home-guardians, saving us from foemen, guarding our living creatures and our bodies,
Come to the house to give us seed and offspring,

12 Whether with Indra ye be faring, Aśvins, or resting in one dwelling-place with Vāyu,
In concord with the Ṛbhus or Ādityas, or standing still in Viṣṇu’s striding-places.

13 When I, O Aśvins, call on you to-day that I may gather strength,
Or as all-conquering might in war, be that the Aśvins’ noblest grace.

14 Now come, ye Aśvins, hitherward: here are oblations set for you;
These Soma-draughts to aid Yadu and
Turvaśa, these offered you mid Kaniva’s Sons.

15 Whatever healing balm is yours, Nisatyas, near or far away,
Therewith, great Sages, grant a home to Vatsa and to Vimada.

16 Together with the Goddess, with the Aśvins’ Speech have I awoke.
Thou, Goddess, hast disclosed the hymn, and holy gift from mortal men.

17 Awake the Aśvins, Goddess Dawn! Up Mighty Lady of sweet strains!
Rise, straightway, priest of sacrifice! High glory to the gladdening draught!

18 Thou, Dawn, approaching with thy light shinest together with the Sun,
And to this man-protecting home the chariot ofthe Aśvins comes.

19 When yellow stalks give forth the juice, as cows from udders pour their milk,
And voices sound the song of praise, the Aśvins’ worshippers show first.

20 Forward for glory and for strength, protection that shall conquer men,
And power and skill, most sapient Ones!

21 When Aśvins, worthy of our lauds, ye seat you in the father’s house.
With wisdom or the bliss ye bring.