HYMN IX. Soma Pavamana. – Rig Veda – Book 9

परि परिया दिवः कविर वयांसि नप्त्य्र हितः |
सुवानो याति कविक्रतुः ||

पर-पर कषयाय पन्यसे जनाय जुष्टो अद्रुहे |
वीत्य अर्ष चनिष्ठया ||

स सूनुर मातरा शुचिर जातो जाते अरोचयत |
महान मही रताव्र्धा ||

स सप्त धीतिभिर हितो नद्य अजिन्वद अद्रुहः |
या एकम अक्षि वाव्र्धुः ||

ता अभि सन्तम अस्त्र्तम महे युवानम आ दधुः |
इन्दुम इन्द्र तव वरते ||

अभि वह्निर अमर्त्यः सप्त पश्यति वावहिः |
करिविर देवीर अतर्पयत ||

अवा कल्पेषु नः पुमस तमांसि सोम योध्या |
तानि पुनान जघनः ||

नू नव्यसे नवीयसे सूक्ताय साधया पथः |
परत्नवद रोचया रुचः ||

पवमान महि शरवो गाम अश्वं रासि वीरवत |
सना मेधां सना सवः |

pari priyā divaḥ kavir vayāṃsi naptyr hitaḥ |
suvāno yāti kavikratuḥ ||

pra-pra kṣayāya panyase janāya juṣṭo adruhe |
vīty arṣa caniṣṭhayā ||

sa sūnur mātarā śucir jāto jāte arocayat |
mahān mahī ṛtāvṛdhā ||

sa sapta dhītibhir hito nady ajinvad adruhaḥ |
yā ekam akṣi vāvṛdhuḥ ||

tā abhi santam astṛtam mahe yuvānam ā dadhuḥ |
indum indra tava vrate ||

abhi vahnir amartyaḥ sapta paśyati vāvahiḥ |
krivir devīr atarpayat ||

avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā |
tāni punāna jaghanaḥ ||

nū navyase navīyase sūktāya sādhayā pathaḥ |
pratnavad rocayā rucaḥ ||

pavamāna mahi śravo ghām aśvaṃ rāsi vīravat |
sanā medhāṃ sanā svaḥ |

English Translation

Translated by Ralph T.H. Griffith

1. THE Sage of Heaven whose heart is wise, when laid between both hands and pressed,
Sends us delightful powers of life.

2 On, onward to a glorious home; dear to the people void of guile,
With excellent enjoyment, flow.

3 He, the bright Son, when born illumed his Parents who had sprung to life,
Great Son great Strengtheners of Law.

4 Urged by the seven devotions he hath stirred the guileless rivers which
Have magnified the Single Eye.

5 These helped to might theYouthful One, high over all, invincible,
Even Indu, Indra! in thy law.

6 The immortal Courser, good to draw, looks down upon the Seven: the fount
Hath satisfied the Goddesses

7 Aid us in holy rites, O Man: O Pavamana, drive away
Dark shades that must be met in fight.

8 Make the paths ready for a hymn newer and newer evermore:
Make the lights shine as erst they shone.

9 Give, Pavamana, high renown, give kine and steeds and hero sons:
Win for us wisdom, win the light.