HYMN LI. Ādityas – Rig Veda – Book 7

आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन |
अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु शरोषमाणाः ||

आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः |
अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ||

आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व रभवश्च विश्वे |
इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात … ||

ādityānāmavasā nūtanena sakṣīmahi śarmaṇā śantamena |
anāghāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ ||

ādityāso aditirmādayantāṃ mitro aryamā varuṇo rajiṣṭhāḥ |
asmākaṃ santu bhuvanasya ghopāḥ pibantu somamavase no adya ||

ādityā viśve marutaśca viśve devāśca viśva ṛbhavaśca viśve |
indro aghniraśvinā tuṣṭuvānā yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1 THROUGH the Ādityas’ most auspicious shelter, through their most recent succour may we conquer.
May they, the Mighty, giving ear, establish this sacrifice, to make us free and sinless.

2 Let Aditi rejoice and the Ādityas, Varuṇa, Mitra, Aryaman, most righteous.
May they, the Guardians of the world, protect us, and, to show favour, drink this day our Soma.

3 All Universal Deities, the Maruts, all the Ādityas, yea, and all the Ṛbhus,
Indra, and Agni, and the Aśvins, lauded. Preserve us evermore, ye Gods, with blessings.