HYMN LI. Viśvedevas: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

उदु तयच्चक्षुर्महि मित्रयोरानेति परियं वरुणयोरदब्धम |
रतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिताव्यद्यौत ||

वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः |
रजु मर्तेषु वर्जिना च पश्यन्नभि चष्टे सूरो अर्य एवान ||

सतुष उ वो मह रतस्य गोपानदितिं मित्रं वरुणं सुजातान |
अर्यमणं भगमदब्धधीतीनछा वोचे सधन्यः पावकान ||

रिशादसः सत्पतीन्रदब्धान महो राज्ञः सुवसनस्य दातॄन |
यूनः सुक्षत्रान कषयतो दिवो नॄनादित्यान याम्यदितिं दुवोयु ||

दयौष पितः पर्थिवि मातरध्रुगग्ने भरातर्वसवो मर्ळता नः |
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ||

मा नो वर्काय वर्क्ये समस्मा अघायते रीरधता यजत्राः |
यूयं हि षठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ||

मा व एनो अन्यक्र्तं भुजेम मा तत कर्म वसवो यच्चयध्वे |
विश्वस्य हि कषयथ विश्वदेवाः सवयं रिपुस्तन्वं रीरिषीष्ट ||

नम इदुग्रं नम आ विवासे नमो दाधार पर्थिवीमुत दयाम |
नमो देवेभ्यो नम ईश एषां कर्तं चिदेनो नमसाविवासे ||

रतस्य वो रथ्यः पूतदक्षान रतस्य पस्त्यसदो अदब्धान |
ताना नमोभिरुरुचक्षसो नॄन विश्वान व आ नमे महो यजत्राः ||

ते हि शरेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति |
सुक्षत्रासो वरुणो मित्रो अग्निरतधीतयो वक्मराजसत्याः ||

ते न इन्द्रः पर्थिवी कषाम वर्धन पूषा भगो अदितिः पञ्च जनाः |
सुशर्माणः सववसः सुनीथा भवन्तु नःसुत्रात्रासः सुगोपाः ||

नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता |
आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ||

अप तयं वर्जिनं रिपुं सतेनमग्ने दुराध्यम |
दविष्ठमस्य सत्पते कर्धी सुगम ||

गरावाणः सोम नो हि कं सखित्वनाय वावशुः |
जही नयत्रिणं पणिं वर्को हि षः ||

यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः |
कर्ता नो अध्वन्ना सुगं गोपा अमा ||

अपि पन्थामगन्महि सवस्तिगामनेहसम |
येन विश्वाः परिद्विषो वर्णक्ति विन्दते वसु ||

udu tyaccakṣurmahi mitrayorāneti priyaṃ varuṇayoradabdham |
ṛtasya śuci darśatamanīkaṃ rukmo na diva uditāvyadyaut ||

veda yastrīṇi vidathānyeṣāṃ devānāṃ janma sanutarā ca vipraḥ |
ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān ||

stuṣa u vo maha ṛtasya ghopānaditiṃ mitraṃ varuṇaṃ sujātān |
aryamaṇaṃ bhaghamadabdhadhītīnachā voce sadhanyaḥ pāvakān ||

riśādasaḥ satpatīnradabdhān maho rājñaḥ suvasanasya dātṝn |
yūnaḥ sukṣatrān kṣayato divo nṝnādityān yāmyaditiṃ duvoyu ||

dyauṣ pitaḥ pṛthivi mātaradhrughaghne bhrātarvasavo mṛḷatā naḥ |
viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta ||

mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ |
yūyaṃ hi ṣṭhā rathyo nastanūnāṃ yūyaṃ dakṣasya vacaso babhūva ||

mā va eno anyakṛtaṃ bhujema mā tat karma vasavo yaccayadhve |
viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripustanvaṃ rīriṣīṣṭa ||

nama idughraṃ nama ā vivāse namo dādhāra pṛthivīmuta dyām |
namo devebhyo nama īśa eṣāṃ kṛtaṃ cideno namasāvivāse ||

ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān |
tānā namobhirurucakṣaso nṝn viśvān va ā name maho yajatrāḥ ||

te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti |
sukṣatrāso varuṇo mitro aghnirtadhītayo vakmarājasatyāḥ ||

te na indraḥ pṛthivī kṣāma vardhan pūṣā bhagho aditiḥ pañca janāḥ |
suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥsutrātrāsaḥ sughopāḥ ||

nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā |
āsānebhiryajamāno miyedhairdevānāṃ janma vasūyurvavanda ||

apa tyaṃ vṛjinaṃ ripuṃ stenamaghne durādhyam |
daviṣṭhamasya satpate kṛdhī sugham ||

ghrāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ |
jahī nyatriṇaṃ paṇiṃ vṛko hi ṣaḥ ||

yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
kartā no adhvannā sughaṃ ghopā amā ||

api panthāmaghanmahi svastighāmanehasam |
yena viśvāḥ paridviṣo vṛṇakti vindate vasu ||

English Translation

Translated by Ralph T.H. Griffith

1. THAT mighty eye of Varuṇa and Mitra, infallible and dear, is moving upward.
The pure and lovely face of holy Order hath shone like gold of heaven in its arising.

2 The Sage who knows these Gods’ three ranks and orders, and all their generations near and distant,
Beholding good and evil acts of mortals, Sūra marks well the doing of the pious.

3 I praise you Guards of mighty Law eternal, Aditi, Mitra, Varuṇa, the noble,
Aryaman, Bhaga, all whose thoughts are faithful: hither I call the Bright who share in common.

4 Lords of the brave, infallible, foe-destroyers, great Kings, bestowers of fair homes to dwell in,
Young, Heroes, ruling heaven with strong dominion, Ādityas, Aditi I seek with worship.

5 O Heaven our Father, Earth our guileless Mother, O Brother Agni, and ye Vasus, bless us.
Grant us, O Aditi and ye Ādityas, all of one mind, your manifold protection.

6 Give us not up to any evil creature, as spoil to wolf or she-wolf, O ye Holy.
For ye are they who guide aright our bodies, ye are the rulers of our speech and vigour.

7 Let us not suffer for the sin of others, nor do the deed which ye, O Vasus, punish.
Ye, Universal Gods! are all-controllers: may he do harm unto himself who hates Me.

8 Mighty is homage: I adopt and use it. Homage hath held in place the earth and heaven.
Homage to Gods! Homage commands and rules them. I banish even committed sin by homage

9 You Furtherers of Law, pure in your spirit, infallible, dwellers in the home of Order,
To you all Heroes mighty and far-seeing I bow me down, O Holy Ones, with homage.

10 For these are they who shine with noblest splendour; through all our troubles these conduct us safely-
Varuṇa, Mitra, Agni, mighty Rulers, trueminded, faithful to the hymn’s controllers.

11 May they, Earth, Aditi, Indra, Bhaga, Pūṣan increase our laud, increase the Fivefold people.
Giving good help, good refuge, goodly guidance, be they our good deliverers, good protectors.

12 Come now, O Gods, to your celestial station: the Bharadvājas’ priest entreats your favour.
He, sacrificing, fain for wealth, hath honoured the Gods vath those who sit and share oblations.

13 Agni, drive thou the wicked foe, the evil-hearted thief away,
Far, far, Lord of the brave I and give us easy paths.

14 Soma, these pressing-stones have called aloud to win thee for our Friend.
Destroy the greedy Paṇi, for a wolf is he.

15 Ye, O most bountiful, are they who, led by Indra, seek the sky.
Give us good paths for travel: guard us ivell at home.

16 Now have we entered on the road that leads to bliss, without a foe,
The road whereon a man escapes all enemies and gathers wealth.