HYMN LII. Ādityas – Rig Veda – Book 7

आदित्यासो अदितयः सयाम पूर्देवत्रा वसवो मर्त्यत्रा |
सनेम मित्रावरुणा सनन्तो भवेम दयावाप्र्थिवी भवन्तः ||

मित्रस्तन नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः |
मा वो भुजेमान्यजातमेनो मा तत कर्म वसवो यच्चयध्वे ||

तुरण्यवो.अङगिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः |
पिता च तन नो महान यजत्रो विश्वे देवाः समनसो जुषन्त ||

 

ādityāso aditayaḥ syāma pūrdevatrā vasavo martyatrā |
sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ ||

mitrastan no varuṇo māmahanta śarma tokāya tanayāya ghopāḥ |
mā vo bhujemānyajātameno mā tat karma vasavo yaccayadhve ||

turaṇyavo.aṅghiraso nakṣanta ratnaṃ devasya savituriyānāḥ |
pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY we be free from every bond, Ādityas! a castle among Gods and men, ye Vasus.
Winning, may we win Varuṇa and Mitra, and, being, may we be, O Earth and Heaven.

2 May Varuṇa and Mitra grant this blessing, our Guardians, shelter to our seed and offspring.
Let us not suffer for another’s trespass. nor do the thing that ye, O Vasus, punish.

3 The ever-prompt Aṅgirases, imploring riches from Savitar the God, obtained them.
So may our Father who is great and holy, and all the Gods, accordant, grant this favour.