HYMN LII. Indra: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

धानावन्तं करम्भिणमपूपवन्तमुक्थिनम |
इन्द्र परातर्जुषस्व नः ||

पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च |
तुभ्यं हव्यानि सिस्रते ||

पुरोळाशं च नो घसो जोषयासे गिरश्च नः |
वधूयुरिव योषणाम ||

पुरोळाशं सनश्रुत परातःसावे जुषस्व नः |
इन्द्र करतुर्हि ते बर्हन ||

माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम |
पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे ||

तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः |
रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः ||

पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः |
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान ||

परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम |
दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो ||

dhānāvantaṃ karambhiṇamapūpavantamukthinam |
indra prātarjuṣasva naḥ ||

puroḷāśaṃ pacatyaṃ juṣasvendrā ghurasva ca |
tubhyaṃ havyāni sisrate ||

puroḷāśaṃ ca no ghaso joṣayāse ghiraśca naḥ |
vadhūyuriva yoṣaṇām ||

puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ |
indra kraturhi te bṛhan ||

mādhyandinasya savanasya dhānāḥ puroḷāśamindra kṛṣvehacārum |
pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa ghīrbhirīṭṭe ||

tṛtīye dhānāḥ savane puruṣṭuta puroḷāśamāhutaṃ māmahasva naḥ |
ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ ||

pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ |
apūpamaddhi saghaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān ||

prati dhānā bharata tūyamasmai puroḷāśaṃ vīratamāya nṛṇām |
dive-dive sadṛśīrindra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo ||

English Translation

Translated by Ralph T.H. Griffith

1. INDRA, accept at break of day our Soma mixt with roasted corn,
With groats with cake, with eulogies.

2 Accept, O Indra, and enjoy the well-dressed sacrificial cake: Oblations are poured forth to thee.

3 Consume our sacrificial cake, accept the songs of praise we sing,
As he who woes accepts his bride.

4 Famed from of old, accept the cake at our libation poured at dawn,
Forgreat, O Indra, is thy power.

5 Let roasted corn of our midday libation, and sacrificial cake here please thee, Indra,
What time the lauding singer, keen of purpose and eager as a bull, with hymns implores thee.

6 At the third sacrifice, O thou whom many praise, give glory to the roasted corn and holy cake.
With offered viands and with songs may we assist thee, Sage, whom Vāja and the Ṛbhus wait upon.

7 The groats have we prepared for thee with Pūṣan, corn for thee, Lord of Bay Steeds, with thy horses.
Eat thou the meal-cake, banded with the Maruts, wise Hero, Vṛtra-slayer, drink the Soma.

8 Bring forth the roasted corn to meet him quickly, cake for the bravest Hero mid the heroes.
Indra, may hymns accordant with thee daily strengthen thee, Bold One, for the draught of Soma.