HYMN LII. Indra – Rig Veda – Book 8

यथा मनौ विवस्वति सोमं शक्रापिबः सुतम |
यथा तरिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ||

पर्षध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः |
यथा सोमं दशशिप्रे दशोण्ये सयूमरश्माव रजूनसि ||

य उक्था केवला दधे यः सोमं धर्षितापिबत |
यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ||

यस्य तवमिन्द्र सतोमेषु चाकनो वाजे वाजिञ्छतक्रतो |
तं तवा वयं सुदुघामिव गोदुहो जुहूमसि शरवस्यवः ||

यो नो दाता स नः पिता महानुग्र ईशानक्र्त |
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य पर दातु नः ||

यस्मै तवं वसो दानाय मंहसे स रायस पोषमिन्वति |
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे ||

कदा चन पर युछस्युभे नि पासि जन्मनी |
तुरीयादित्य हवनं त इन्द्रियमा तस्थावम्र्तं दिवि ||

यस्मै तवं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे |
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छ्र्णुधी हवम ||

अस्तावि मन्म पूर्व्यं बरह्मेन्द्राय वोचत |
पूर्वीरतस्य बर्हतीरनूषत सतोतुर्मेधा अस्र्क्षत ||

समिन्द्रो रायो बर्हतीरधूनुत सं कषोणी समु सूर्यम |
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ||

 

yathā manau vivasvati somaṃ śakrāpibaḥ sutam |
yathā trite chanda indra jujoṣasyāyau mādayase sacā ||

pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ |
yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi ||

ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat |
yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ ||

yasya tvamindra stomeṣu cākano vāje vājiñchatakrato |
taṃ tvā vayaṃ sudughāmiva ghoduho juhūmasi śravasyavaḥ ||

yo no dātā sa naḥ pitā mahānughra īśānakṛt |
ayāmannughro maghavā purūvasurghoraśvasya pra dātu naḥ ||

yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣaminvati |
vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe ||

kadā cana pra yuchasyubhe ni pāsi janmanī |
turīyāditya havanaṃ ta indriyamā tasthāvamṛtaṃ divi ||

yasmai tvaṃ maghavannindra ghirvaṇaḥ śikṣo śikṣasi dāśuṣe |
asmākaṃ ghira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam ||

astāvi manma pūrvyaṃ brahmendrāya vocata |
pūrvīrtasya bṛhatīranūṣata stoturmedhā asṛkṣata ||

samindro rāyo bṛhatīradhūnuta saṃ kṣoṇī samu sūryam |
saṃ śukrāsaḥ śucayaḥ saṃ ghavāśiraḥ somā indramamandiṣuḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH powers of Mighty Ones hath he, Ancient, Beloved, been equipped,
Through whom the Father Manu made prayers efficacious with the Gods.

2 Him, Maker of the sky, let stones wet with the Soma ne’er forsake,
Nor hymns and prayer that must be said.

3 Indra who knew full well disclosed the kine to the Aṅgirases.
This his great deed must be extolled.

4 Indra, promoter of the song, the sage’s Strengthener as of old,
Shall come to bless and succour us at presentation of this laud.

5 Now after their desire’s intent the pious singers with the cry
Of Hail! have sung loud hymns to thee, Indra, to gain a stall of kine.

6 With Indra rest all deeds of might, deeds done and yet to be performed,
Whom singers know devoid of guile.

7 When the Five Tribes with all their men to Indra have sent out their voice,
And when the priest hath strewn much grass, this is the Friend’s own dwelling-place.

8 This praise is verily thine own: thou hast performed these manly deeds,
And sped the wheel upon its way.

9 At the o’erflowing of this Steer, boldly he strode for life, and took
Soma as cattle take their corn.

10 Receiving this and craving help, we, who with you are Dakṣa’s sons,
Would fain exalt the Maruts’ Lord.

11 Yea, Hero, with the singers we sing to the duly-coming Band.
Allied with thee may we prevail.

12 With us are raining Rudras, clouds accordant in call to battle, at the death of Vṛtra,