HYMN LIII. Indra, Parvata, Etc.: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः |
वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता ||

तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि |
पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः ||

शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम |
एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम ||

जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु |
यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ ||

परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम |
यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य ||

अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते |
यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत ||

इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः |
विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः ||

रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम |
तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा ||

महान रषिर्देवजा देवजूतो.अस्तभ्नात सिन्धुमर्णवं नर्चक्षाः |
विश्वामित्रो यदवहत सुदासमप्रियायत कुशिकेभिरिन्द्रः ||

हंसा इव कर्णुथ शलोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा |
देवेभिर्विप्रा रषयो नर्चक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ||

उप परेत कुशिकाश्चेतयध्वमश्वं राये पर मुञ्चता सुदासः |
राजा वर्त्रं जङघनत परागपागुदगथा यजाते वर आ पर्थिव्याः ||

य इमे रोदसी उभे अहमिन्द्रमतुष्टवम |
विश्वामित्रस्यरक्षति बरह्मेदं भारतं जनम ||

विश्वामित्रा अरासत बरह्मेन्द्राय वज्रिणे |
करदिन नः सुराधसः ||

किं ते कर्ण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम |
आ नो भर परमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ||

ससर्परीरमतिं बाधमाना बर्हन मिमाय जमदग्निदत्ता |
आ सूर्यस्य दुहिता ततान शरवो देवेष्वम्र्तमजुर्यम ||

ससर्परीरभरत तूयमेभ्यो.अधि शरवः पाञ्चजन्यासु कर्ष्टिषु |
सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ||

सथिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि |
इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ||

बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः |
बलं तोकाय तनयाय जीवसे तवं हि बलदा असि ||

अभि वययस्व खदिरस्य सारमोजो धेहि सपन्दने शिंशपायाम |
अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ||

अयमस्मान वनस्पतिर्मा च हा मा च रीरिषत |
सवस्त्याग्र्हेभ्य आवसा आ विमोचनात ||

इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व |
यो नो दवेष्ट्यधरः सस पदीष्ट यमु दविष्मस्तमु पराणो जहातु ||

परशुं चिद वि तपति शिम्बलं चिद वि वर्श्चति |
उखा चिदिन्द्र येषन्ती परयस्ता फेनमस्यति ||

न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः |
नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान नयन्ति ||

इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न परपित्वम |
हिन्वन्त्यश्वमरणं न नित्यं जयावाजं परि णयन्त्याजौ ||

 

indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṃ suvīrāḥ |
vītaṃ havyānyadhvareṣu devā vardhethāṃ ghīrbhīriḷayā madantā ||

tiṣṭhā su kaṃ maghavan mā parā ghāḥ somasya nu tvā suṣutasya yakṣi |
piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā ghirā śacīvaḥ ||

śaṃsāvādhvaryo prati me ghṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam |
edaṃ barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam ||

jāyedastaṃ maghavan sedu yonistadit tvā yuktā harayo vahantu |
yadā kadā ca sunavāma somamaghniṣ ṭvā dūto dhanvātyacha ||

parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham |
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya ||

apāḥ somamastamindra pra yāhi kalyāṇīrjayā suraṇaṃghṛhe te |
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājinodakṣiṇāvat ||

ime bhojā aṅghiraso virūpā divas putrāso asurasya vīrāḥ |
viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ||

rūpaṃ-rūpaṃ maghavā bobhavīti māyāḥ kṛṇvānastanvaṃ pari svām |
triryad divaḥ pari muhūrtamāghāt svairmantrairanṛtupā ṛtāvā ||

mahān ṛṣirdevajā devajūto.astabhnāt sindhumarṇavaṃ nṛcakṣāḥ |
viśvāmitro yadavahat sudāsamapriyāyata kuśikebhirindraḥ ||

haṃsā iva kṛṇutha ślokamadribhirmadanto ghīrbhiradhvare sute sacā |
devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyaṃ madhu ||

upa preta kuśikāścetayadhvamaśvaṃ rāye pra muñcatā sudāsaḥ |
rājā vṛtraṃ jaṅghanat prāghapāghudaghathā yajāte vara ā pṛthivyāḥ ||

ya ime rodasī ubhe ahamindramatuṣṭavam |
viśvāmitrasyarakṣati brahmedaṃ bhārataṃ janam ||

viśvāmitrā arāsata brahmendrāya vajriṇe |
karadin naḥ surādhasaḥ ||

kiṃ te kṛṇvanti kīkaṭeṣu ghāvo nāśiraṃ duhre na tapantigharmam |
ā no bhara pramaghandasya vedo naicāśākhaṃ maghavanrandhayā naḥ ||

sasarparīramatiṃ bādhamānā bṛhan mimāya jamadaghnidattā |
ā sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam ||

sasarparīrabharat tūyamebhyo.adhi śravaḥ pāñcajanyāsu kṛṣṭiṣu |
sā pakṣyā navyamāyurdadhānā yāṃ me palastijamadaghnayo daduḥ ||

sthirau ghāvau bhavatāṃ vīḷurakṣo meṣā vi varhi mā yughaṃ vi śāri |
indraḥ pātalye dadatāṃ śarītorariṣṭaneme abhi naḥ sacasva ||

balaṃ dhehi tanūṣu no balamindrānaḷutsu naḥ |
balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi ||

abhi vyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām |
akṣa vīḷo vīḷita vīḷayasva mā yāmādasmādava jīhipo naḥ ||

ayamasmān vanaspatirmā ca hā mā ca rīriṣat |
svastyāghṛhebhya āvasā ā vimocanāt ||

indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva |
yo no dveṣṭyadharaḥ sas padīṣṭa yamu dviṣmastamu prāṇo jahātu ||

paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati |
ukhā cidindra yeṣantī prayastā phenamasyati ||

na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ |
nāvājinaṃ vājinā hāsayanti na ghardabhaṃ puro aśvān nayanti || ​_

ima indra bharatasya putrā apapitvaṃ cikiturna prapitvam |
hinvantyaśvamaraṇaṃ na nityaṃ jyāvājaṃ pari ṇayantyājau ||

English Translation

Translated by Ralph T.H. Griffith

1. ON a high car, O Parvata and Indra, bring pleasant viands, with brave heroes, hither.
Enjoy the gifts, Gods, at our sacrifices wax strong by hymns, rejoice in our oblation.

2 Stay still, O Maghavan, advance no farther. a draught of well-pressed Soma will I give thee.
With sweetest song I grasp, O Mighty Indra, thy garment’s hem as a child grasps his father’s.

3 Adhvaryu, sing we both; sing thou in answer: make we a laud acceptable to Indra.
Upon this sacrificer’s grass he seated: to Indra shall our eulogy be uttered.

4 A wife, O Maghavan is home and dwelling: so let thy Bay Steeds yoked convey thee hither.
Whenever we press out for thee the Soma, let Agni as our Herald speed to call thee.

5 Depart, O Maghavan;again come hither: both there and here thy goat is Indra, Brother,
Where thy tall chariot hath a place to rest in, and where thqu loosest thy loud-neighing Courser.

6 Thou hast drunk Soma, Indra, turn thee homeward; thy joy is in thy home, thy racious Consort;
Where thy tall chariot hath a place to rest in, and thy strong Courser is set free with guerdon.

7 Bounteous are these, Aṅgirases, Virupas: the Asura’s Heroes and the Sons of Heaven.
They, giving store of wealth to Viśvāmitra, prolong his life through countless Soma-pressings.

8 Maghavan weareth every shape at pleasure, effecting magic changes in his body,
Holy One, drinker out of season, coming thrice, in a moment, through fit prayers, from heaven.

9 The mighty sage, God-born and God-incited, who looks on men, restrained the billowy river.
When Viśvāmitra was Sudās’s escort, then Indra through the Kuśikas grew friendly.

10 Like swans, prepare a song of praise with pressing-stones, glad in your hymns with juice poured forth in sacrifice.
Ye singers, with the Gods, sages who look on men, ye Kutikas drink up the Soma’s savoury meath.

11 Come forward, Kuśikas, and be attentive; let loose Sudās’s horse to win him riches.
East, west, and north, let the King slay the foeman, then at earth’s choicest place perform his worship.

12 Praises to Indra have I sung, sustainer of this earth and heaven. This prayer of Viśvāmitra keeps secure the race of Bharatas.

13 The Viśvāmitras have sung forth this prayer to Indra Thunder-aimed:
So let him make us prosperous.

14 Among the Kikatas what do thy cattle? They pour no milky draught, they heat no caldron.
Bring thou to us the wealth of Pramaganda;give up to us, O Maghavan, the low-born.

15 Sasarpari, the gift of Jamadagnis, hath lowed with mighty voice dispelling famine.
The Daughter of the Sun hath spread our glory among the Gods, imperishable, deathless.

16 Sasarpari brought glory speedily to these, over the generations of the Fivefold Race;
Daughter of Paksa, she bestows new vital power, she whom the ancient Jamadagnis gave to me.

17 Strong be the pair of oxen, firm the axles, let not the pole slip nor the yoke be broken.
May Indra, keep the yoke-pins from decaying: attend us, thou whose fellies are uninjured.

18 O Indra, give our bodies strength, strength to the bulls who draw the wains,
Strength to our seed and progeny that they may live, for thou art he who giveth strength.

19 Enclose thee in the heart of Khayar timber, in the car wrought of Sinsapa put firmness.
Show thyself strong, O Axle, fixed and strengthened: throw us not from the car whereon we travel.

20 Let not this sovran of the wood leave us forlorn or injure us.
Safe may we be until we reach our homes and rest us and unyoke.

21 With various aids this day come to us, Indra, with best aids speed us, Maghavan, thou Hero.
Let him who hatcth us fall headlong downward: him whom we hate let vital breath abandon.

22 He heats his very axe, and then cuts a mere Semal blossom off.
O Indra, like a caldron cracked and seething, so he pours out foam.

23 Men notice not the arrow, O ye people; they bring the red beast deeming it a bullock.
A sluggish steed men run not with the courser, nor ever lead an ass before a charger.

24 These men, the sons of Bhārata, O Indra, regard not severance or close connexion.
They urge their own steed as it were another’s, and take him, swift as the bow’s string, to battle.