HYMN LIX. Indra-Agni: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

पर नु वोचा सुतेषु वां वीर्या यानि चक्रथुः |
हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम ||

बळ इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ |
समानो वां जनिता भरातरा युवं यमाविहेहमातरा ||

ओकिवांसा सुते सचानश्वा सप्ती इवादने |
इन्द्रा नवग्नी अवसेह वज्रिणा वयं देवा हवामहे ||

य इन्द्राग्नी सुतेषु वां सतवत तेष्व रताव्र्धा |
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ||

इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति |
विषूचो अश्वान युयुजान ईयत एकः समान आ रथे ||

इन्द्राग्नी अपादियं पूर्वागात पद्वतीभ्यः |
हित्वी शिरो जिह्वया वावदच्चरत तरिंशत पदा नयक्रमीत ||

इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः |
मा नो अस्मिन महाधने परा वर्क्तं गविष्टिषु ||

इन्द्राग्नी तपन्ति माघा अर्यो अरातयः |
अप दवेषांस्या कर्तं युयुतं सूर्यादधि ||

इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा |
आ न इह परयछतं रयिं विश्वायुपोषसम ||

इन्द्राग्नी उक्थवाहसा सतोमेभिर्हवनश्रुता |
विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ||

pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ |
hatāso vāṃ pitaro devaśatrava indrāghnī jīvatho yuvam ||

baḷ itthā mahimā vāmindrāghnī paniṣṭha ā |
samāno vāṃ janitā bhrātarā yuvaṃ yamāvihehamātarā ||

okivāṃsā sute sacānaśvā saptī ivādane |
indrā nvaghnī avaseha vajriṇā vayaṃ devā havāmahe ||

ya indrāghnī suteṣu​_​_ vāṃ stavat teṣv ṛtāvṛdhā |
joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaścana ||

indrāghnī ko asya vāṃ devau martaściketati |
viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe ||

indrāghnī apādiyaṃ pūrvāghāt padvatībhyaḥ |
hitvī śiro jihvayā vāvadaccarat triṃśat padā nyakramīt ||

indrāghnī ā hi tanvate naro dhanvāni bāhvoḥ |
mā no asmin mahādhane parā varktaṃ ghaviṣṭiṣu ||

indrāghnī tapanti māghā aryo arātayaḥ |
apa dveṣāṃsyā kṛtaṃ yuyutaṃ sūryādadhi ||

indrāghnī yuvorapi vasu divyāni pārthivā |
ā na iha prayachataṃ rayiṃ viśvāyupoṣasam ||

indrāghnī ukthavāhasā stomebhirhavanaśrutā |
viśvābhirghīrbhirā ghatamasya somasya pītaye ||

English Translation

Translated by Ralph T.H. Griffith

1. I WILL declare, while juices flow, the manly deeds that ye have done:
Your Fathers, enemies of Gods, were smitten down, and, Indra-Agni, ye survive.

2 Thus, Indra-Agnip verily your greatness merits loftiest praise,
Sprung from one common Father, brothers, twins are ye; your Mother is in every place.

3 These who delight in flowing juice, like fellow horses at their food,
Indra and Agni, Gods armed with the thunderbolt, we call this day to come with help.

4 Indra and Agni, Friends of Law, served with rich gifts, your speech is kind
To him who praises you while these libations flow: that man, O Gods, ye ne’er consume.

5 What mortal understands, O Gods, Indra and Agni, this your way?
One of you, yoking Steeds that move to every side, advances in your common car.

6 First, Indra-Agni, hath this Maid come footless unto those with feet.
Stretching her head and speaking loudly with her tongue, she hath gone downward thirty steps.

7 E’en now, O Indra-Agni, men hold in their arms and stretch their bows.
Desert us not in this great fray, in battles for the sake of kine.

8 The foeman’s sinful enmities, Indra and Agni, vex me sore.
Drive those who hate me far away, and keep them distant from the Sun.

9 Indra and Agni, yours are all the treasures of the heavens and earth.
Here give ye us the opulence that prospers every living man.

10 O Indra-Agni, who accept the laud, and hear us for our praise,
Come near us, drawn by all our songs, to drink of this our Soma juice.