HYMN LVII. Ksetrapati, Etc: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

कषेत्रस्य पतिना वयं हितेनेव जयामसि |
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ||

कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व |
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ||

मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम |
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ||

शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम |
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ||

शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः |
तेनेमाम उप सिञ्चतम ||

अर्वाची सुभगे भव सीते वन्दामहे तवा |
यथा नः सुभगाससि यथा नः सुफलाससि ||

इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु |
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ||

शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः |
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||

kṣetrasya patinā vayaṃ hiteneva jayāmasi |
ghām aśvam poṣayitnv ā sa no mṛḷātīdṛśe ||

kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva |
madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu ||

madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam |
kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema ||

śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅghalam |
śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅghaya ||

śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ |
tenemām upa siñcatam ||

arvācī subhaghe bhava sīte vandāmahe tvā |
yathā naḥ subhaghāsasi yathā naḥ suphalāsasi ||

indraḥ sītāṃ ni ghṛhṇātu tām pūṣānu yachatu |
sā naḥ payasvatī duhām uttarām-uttarāṃ samām ||

śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ |
śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||

English Translation

Translated by Ralph T.H. Griffith

1. WE through the Master of the Field, even as through a friend, obtain
What nourisheth our kine and steeds. In such may he be good to us.

2 As the cow yieldeth milk, pour for us freely, Lord of the Field, the wave that beareth sweetness,
Distilling meath, well-purified like butter, and let the. Lords of holy Law be gracious.

3 Sweet be the plants for us. the heavens, the waters, and full of sweets for us be air’s mid-region.
May the Field’s Lord for us be full of sweetness, and may we follow after him uninjured.

4 Happily work our steers and men, may the plough furrow happily.
Happily be the traces bound; happily may he ply the goad.

5 Śuna and Sīra, welcome ye this laud, and with the milk which ye have made in heaven
Bedew ye both this earth of ours.

6 Auspicious Sītā, come thou near: we venerate and worship thee
That thou mayst bless and prosper us and bring us fruits abundantly.

7 May Indra press the furrow down, may Pūṣan guide its course aright.
May she, as rich in milk, be drained for us through each succeeding year.

8 Happily let the shares turn up the plough-land, happily go the ploughers with the oxen.
With meath and milk Parjanya make us happy. Grant us prosperity, Śuna and Sīra.