HYMN LX. Agni – Rig Veda – Book 8

अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे |
आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे ||

अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे |
ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम ||

अग्ने कविर्वेधा असि होता पावक यक्ष्यः |
मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः ||

अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये |
अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ||

तवमित सप्रथा अस्यग्ने तरातरतस कविः |
तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ||

शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि |
देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः ||

यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि |
एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति ||

मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः |
अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ||

पाहि नो अग्न एकया पाह्युत दवितीयया |
पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो ||

पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो.अव |
तवामिद धि नेदिष्ठं देवतातय आपिं नक्षामहे वर्धे ||

आ नो अग्ने वयोव्र्धं रयिं पावक शंस्यम |
रास्वा च न उपमाते पुरुस्प्र्हं सुनीती सवयशस्तरम ||

येन वंसाम पर्तनासु शर्धतस्तरन्तो अर्य आदिशः |
स तवं नो वर्ध परयसा शचीवसो जिन्वा धियो वसुविदः ||

शिशानो वर्षभो यथाग्निः शर्ङगे दविध्वत |
तिग्मा अस्य ननवो न परतिध्र्षे सुजम्भः सहसो यहुः ||

नहि ते अग्ने वर्षभ परतिध्र्षे जम्भासो यद वितिष्टसे |
सत्वं नो होतः सुहुतं हविष कर्धि वंस्वा नो वार्या पुरु ||

शेषे वनेषु मात्रोः सं तवा मर्तास इन्धते |
अतन्द्रो हव्या वहसि हविष्क्र्त आदिद देवेषु राजसि ||

सप्त होतारस्तमिदीळते तवाग्ने सुत्यजमह्रयम |
भिनत्स्यद्रिं तपसा वि शोचिषा पराग्ने तिष्ठ जनानति ||

अग्निम-अग्निं वो अध्रिगुं हुवेम वर्क्तबर्हिषः |
अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम ||

केतेन शर्मन सचते सुषामण्यग्ने तुभ्यं चिकित्वना |
इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ||

अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः |
अप्रोषिवान गर्हपतिर्महानसि दिवस पायुर्दुरोणयुः ||

मा नो रक्ष आ वेशीदाघ्र्णीवसो मा यातुर्यातुमावताम |
परोगव्यूत्यनिरामप कषुधमग्ने सेध रक्षस्विनः ||

 

aghna ā yāhyaghnibhirhotāraṃ tvā vṛṇīmahe |
ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade ||

achā hi tvā sahasaḥ sūno aṅghiraḥ srucaścarantyadhvare |
ūrjo napātaṃ ghṛtakeśamīmahe.aghniṃ yajñeṣu pūrvyam ||

aghne kavirvedhā asi hotā pāvaka yakṣyaḥ |
mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabiḥ ||

adroghamā vahośato yaviṣṭhya devānajasra vītaye |
abhi prayāṃsi sudhitā vaso ghahi mandasva dhītibhirhitaḥ ||

tvamit saprathā asyaghne trātartas kaviḥ |
tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ ||

śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahānasi |
devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svaghnayaḥ ||

yathā cid vṛddhamatasamaghne saṃjūrvasi kṣami |
evā dahamitramaho yo asmadhrugh durmanmā kaśca venati ||

mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ |
asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||

pāhi no aghna ekayā pāhyuta dvitīyayā |
pāhi ghīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso ||

pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no.ava |
tvāmid dhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe ||

ā no aghne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam |
rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram ||

yena vaṃsāma pṛtanāsu śardhatastaranto arya ādiśaḥ |
sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ ||

śiśāno vṛṣabho yathāghniḥ śṛṅghe davidhvat |
tighmā asya nanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ ||

nahi te aghne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭase |
satvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru ||

śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate |
atandro havyā vahasi haviṣkṛta ādid deveṣu rājasi ||

sapta hotārastamidīḷate tvāghne sutyajamahrayam |
bhinatsyadriṃ tapasā vi śociṣā prāghne tiṣṭha janānati ||

aghnim-aghniṃ vo adhrighuṃ huvema vṛktabarhiṣaḥ |
aghniṃ hitaprayasaḥ śaśvatīṣvā hotāraṃ carṣaṇīnām ||

ketena śarman sacate suṣāmaṇyaghne tubhyaṃ cikitvanā |
iṣaṇyayā naḥ pururūpamā bhara vājaṃ nediṣṭhamūtaye ||

aghne jaritarviśpatistepāno deva rakṣasaḥ |
aproṣivān ghṛhapatirmahānasi divas pāyurduroṇayuḥ ||

mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām |
paroghavyūtyanirāmapa kṣudhamaghne sedha rakṣasvinaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. O AGNI, with thy mighty wealth guard us from all malignity,
Yea, from all hate of mortal man.

2 For over thee, O Friend from birth, the wrath of man hath no control:
Nay, Guardian of the earth art thou.

3 As such, with all the Gods, O Son of Strength, auspicious in thy flame.
Give us wealth bringing all things good.

4 Malignities stay not from wealth the mortal man whom, Agni, thou
Protectest while he offers gifts.

5 Sage Agni, be whom thou dost urge, in worship of the Gods, to wealth,
With thine assistance winneth kine.

6 Riches with many heroes thou hast for the man who offers gifts:
Lead thou us on to higher bliss.

7 Save us, O Jātavedas, nor abandon us to him who sins,
Unto the evil-hearted man.

8 O Agni, let no godless man avert thy bounty as a God:
Over all treasures thou art Lord.

9 So, Son of Strength, thou aidest us to what is great and excellent.
Those, Vasu! Friend! who sing thy praise.

10 Let our songs come anear to him beauteous and bright with piercing flame
Our offerings, with our homage, to the
Lord of wealth, to him whom many praise, for help:

11 To Agni Jātavedas, to the Son of Strength, that he may give us precious gifts,
Immortal, from of old Priest among mortal men, the most delightful in the house.

12 Agni, made yours by sacrifice, Agni, while holy rites advance;
Agni, the first in songs, first with the warrior steed; Agni to win the land for us.

13 May Agni who is Lord of wealth vouchsafe us food for friendship sake.
Agni we ever seek for seed and progeny, the Vasu who protects our lives.

14 Solicit with your chants, for help, Agni the God with piercing flame,
For riches famous Agni, Purumīlha and ye men! Agni to light our dwelling well.

15 Agni we laud that he may keep our foes afar, Agni to give us health and strength.
Let him as Guardian be invoked in all the tribes, the lighter-up of glowing brands.