HYMN LX. Indra-Agni: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात |
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ||

ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः |
दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान ||

आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक |
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ||

ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम |
इन्द्राग्नी नमर्धतः ||

उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे |
ता नो मर्ळात ईद्र्शे ||

हतो वर्त्राण्यार्या हतो दासानि सत्पती |
हतो विश्वा अप दविषः ||

इन्द्राग्नी युवामिमे.अभि सतोमा अनूषत |
पिबतं शम्भुवा सुतम ||

या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा |
इन्द्राग्नी ताभिरा गतम ||

ताभिरा गछतं नरोपेदं सवनं सुतम |
इन्द्राग्नी सोमपीतये ||

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत |
कर्ष्णाक्र्णोति जिह्वया ||

य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः |
दयुम्नाय सुतरा अपः ||

ता नो वाजवतीरिष आशून पिप्र्तमर्वतः |
इन्द्रमग्निं च वोळ्हवे ||

उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै |
उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम ||

आ नो गव्येभिरश्व्यैर्वसव्यैरुप गछतम |
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ||

इन्द्राग्नी शर्णुतं हवं यजमानस्य सुन्वतः |
वीतं हव्यान्या गतं पिबतं सोम्यं मधु ||

śnathad vṛtramuta sanoti vājamindrā yo aghnī sahurī saparyāt |
irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ||

tā yodhiṣṭamabhi ghā indra nūnamapaḥ svaruṣaso aghna ūḷhaḥ |
diśaḥ svaruṣasa indra citrā apo ghā aghne yuvase niyutvān ||

ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṃ namobhiraghne arvāk |
yuvaṃ rādhobhirakavebhirindrāghne asme bhavatamuttamebhiḥ ||

tā huve yayoridaṃ papne viśvaṃ purā kṛtam |
indrāghnī namardhataḥ ||

ughrā vighaninā mṛdha indrāghnī havāmahe |
tā no mṛḷāta īdṛśe ||

hato vṛtrāṇyāryā hato dāsāni satpatī |
hato viśvā apa dviṣaḥ ||

indrāghnī yuvāmime.abhi stomā anūṣata |
pibataṃ śambhuvā sutam ||

yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
indrāghnī tābhirā ghatam ||

tābhirā ghachataṃ naropedaṃ savanaṃ sutam |
indrāghnī somapītaye ||

tamīḷiṣva yo arciṣā vanā viśvā pariṣvajat |
kṛṣṇākṛṇoti jihvayā ||

ya iddha āvivāsati sumnamindrasya martyaḥ |
dyumnāya sutarā apaḥ ||

tā no vājavatīriṣa āśūn pipṛtamarvataḥ |
indramaghniṃ ca voḷhave ||

ubhā vāmindrāghnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai |
ubhā dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vām ||

ā no ghavyebhiraśvyairvasavyairupa ghachatam |
sakhāyau devau sakhyāya śambhuvendrāghnī tā havāmahe ||

indrāghnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ |
vītaṃ havyānyā ghataṃ pibataṃ somyaṃ madhu ||

English Translation

Translated by Ralph T.H. Griffith

1. HE slays the foe and wins the spoil who worships Indra and Agni, strong and mighty Heroes,
Who rule as Sovrans over ample riches, victorious, showing forth their power in conquest.

2 So battle now, O Indra and thou, Agni, for cows and waters, sunlight, stolen Mornings.
Team-borne, thou makest kine thine own, O Agni: thou, Indra, light, Dawns, regions, wondrous waters.

3 With Vṛtra-slaying might, Indra and Agni, come, drawn by homage, O ye Vṛtra-slayers.
Indra and Agni, show yourselves among us with your supreme and unrestricted bounties.

4 I call the Twain whose deeds of old have all been famed in ancient days
O Indra-Agni, harm us not.

5 The Strong, the scatterers of the foe, Indra and Agni, we invoke;
May they be kind to one like me.

6 They slay our Ārya foes, these Lords of heroes, slay our Dasyu foes
And drive our enemies away.

7 Indra and Agni, these our songs of praise have sounded forth to you:
Ye who bring blessings! drink the juice.

8 Come, Indra-Agni, with those teams, desired of many, which ye have,
O Heroes, for the worshipper.

9 With those to this libation poured, ye Heroes, Indra-Agni, come:
Come ye to drink the Soma juice.

10 Glorify him who compasses all forests with his glowing flame,
And leaves them blackened with his tongue.

11 He who gains Indra’s bliss with fire enkindled finds an easy way
Over the floods to happiness.

12 Give us fleet coursers to convey Indra and Agni, and bestow
Abundant strengthening food on us.

13 Indra and Agni, I will call you hither and make you joyful with the gifts I offer.
Ye Twain are givers both of food and riches: to win me strength and vigour I invoke you.

14 Come unto us with riches, come with wealth in horses and in kine.
Indra and Agni, we invoke you both, the Gods, as Friends for friendship, bringing bliss.

15 Indra and Agni, hear his call who worships. with libations poured.
Come and enjoy the offerings, drink the sweetly-flavoured Soma juice.