HYMN LXI. Agni – Rig Veda – Book 8

उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः |
सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत ||

तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः |
उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः ||

आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः |
विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम ||

अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः |
सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः ||

शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः |
भगंन हि तवा यशसं वसुविदमनु शूर चरामसि ||

पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः |
नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर ||

तवं हयेहि चेरवे विदा भगं वसुत्तये |
उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये ||

तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे |
आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो.अवसे ||

अविप्रो वा यदविधद विप्रो वेन्द्र ते वचः |
स पर ममन्दत्त्वाया शतक्रतो पराचामन्यो अहंसन ||

उग्रबाहुर्म्रक्षक्र्त्वा पुरन्दरो यदि मे शर्णवद धवम |
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे ||

न पापासो मनामहे नारायासो न जळ्हवः |
यदिन नविन्द्रं वर्षणं सचा सुते सखायं कर्णवामहै ||

उग्रं युयुज्म पर्तनासु सासहिं रणकातिमदाभ्यम |
वेदा भर्मं चित सनिता रथीतमो वाजिनं यमिदू नशत ||

यत इन्द्र भयामहे ततो नो अभयं कर्धि |
मघवञ्छग्धितव तन न ऊतिभिर्वि दविषो वि मर्धो जहि ||

तवं हि राधस्पते राधसो महः कषयस्यासि विधतः |
तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ||

इन्द्र सपळ उत वर्त्रहा परस्पा नो वरेण्यः |
स नो रक्षिषच्चरमं स मध्यमं स पश्चात पातु नः पुरः ||

तवं नः पश्चादधरादुत्तरात पुर इन्द्र नि पाहि विश्वतः |
आरे अस्मत कर्णुहि दैव्यं भयमारे हेतीरदेवीः ||

अद्याद्या शवः-शव इन्द्र तरास्व परे च नः |
विश्वा च नोजरितॄन सत्पते अहा दिवा नक्तं च रक्षिषः ||

परभङगी शूरो मघवा तुवीमघः सम्मिष्लो विर्याय कम |
उभा ते बाहू वर्षणा शतक्रतो नि या वज्रं मिमिक्षतुः ||

 

ubhayaṃ śṛṇavacca na indro arvāghidaṃ vacaḥ |
satrācyāmaghavā somapītaye dhiyā śaviṣṭha ā ghamat ||

taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ |
utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ ||

ā vṛṣasva purūvaso sutasyendrāndhasaḥ |
vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṃ cid dadhṛṣvaṇim ||

aprāmisatya maghavan tathedasadindra kratvā yathā vaśaḥ |
sanema vājaṃ tava śiprinnavasā makṣū cid yanto adrivaḥ ||

śaghdhyū ṣu śacīpata indra viśvābhirūtibhiḥ |
bhaghaṃna hi tvā yaśasaṃ vasuvidamanu śūra carāmasi ||

pauro aśvasya purukṛd ghavāmasyutso deva hiraṇyayaḥ |
nakirhi dānaṃ parimardhiṣat tve yad-yad yāmi tadā bhara ||

tvaṃ hyehi cerave vidā bhaghaṃ vasuttaye |
ud vāvṛṣasva maghavan ghaviṣṭaya udindrāśvamiṣṭaye ||

tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase |
ā purandaraṃ cakṛma vipravacasa indraṃ ghāyanto.avase ||

avipro vā yadavidhad vipro vendra te vacaḥ |
sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana ||

ughrabāhurmrakṣakṛtvā purandaro yadi me śṛṇavad dhavam |
vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe ||

na pāpāso manāmahe nārāyāso na jaḷhavaḥ |
yadin nvindraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai ||

ughraṃ yuyujma pṛtanāsu sāsahiṃ ṛṇakātimadābhyam |
vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yamidū naśat ||

yata indra bhayāmahe tato no abhayaṃ kṛdhi |
maghavañchaghdhitava tan na ūtibhirvi dviṣo vi mṛdho jahi ||

tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ |
taṃ tvā vayaṃ maghavannindra ghirvaṇaḥ sutāvanto havāmahe ||

indra spaḷ uta vṛtrahā paraspā no vareṇyaḥ |
sa no rakṣiṣaccaramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ ||

tvaṃ naḥ paścādadharāduttarāt pura indra ni pāhi viśvataḥ |
āre asmat kṛṇuhi daivyaṃ bhayamāre hetīradevīḥ ||

adyādyā śvaḥ-śva indra trāsva pare ca naḥ |
viśvā ca nojaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ ||

prabhaṅghī śūro maghavā tuvīmaghaḥ sammiṣlo viryāya kam |
ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. PREPARE oblation: let him come; and let the minister serve again
Who knows the ordering thereof,

2 Rejoicing in his friendship, let the priest be seated over man,
Beside the shoot of active power.

3 Him, glowing bright beyond all thought, they seek among the race of man;
With him for tongue they seize the food.

4 He hath inflamed the twofold plain: life-giving, he hath climbed the wood,
And with his tongue hath struck the rock.

5 Wandering here the radiant Calf finds none to fetter him, and seeks
The Mother to declare his praise.

6 And now that great and mighty team, the team of horses that are his,
And traces of his car, are seen.

7 The seven milk a single cow; the two set other five to work,
On the stream’s loud-resounding bank.

8 Entreated by Vivasvān’s ten, Indra cast down the water-jar
With threefold hammer from the sky.

9 Three times the newly-kindled flame proceeds around the sacrifice:
The priests anoint it with the meath.

10 With reverence they drain the fount that circles with its wheel above,
Exhaustless, with the mouth below.

11 The pressing-stones are set at work: the meath is poured into the tank,
At the out-shedding of the fount.

12 Ye cows, protect the fount: the two Mighty Ones bless the sacrifice.
The handles twain are wrought of gold.

13 Pour on the juice the ornament which reaches both the heaven and earth
Supply the liquid to the Bull.

14 These know their own abiding-place: like calves beside the mother cows
They meet together with their kin.

15 Devouring in their greedy jaws, they make sustaining food in heaven,
To Indra, Agni light and prayer.

16 The Pious One milked out rich food, sustenance dealt in portions seven,
Together with the Sun’s seven rays.

17 I took some Soma when the Sun rose up, O Mitra, Varuṇa.
That is the sick man’s medicine.

18 From where oblations must be laid, which is the Well-beloved’s home,
He with his tongue hath compassed heaven.