HYMN LXI. Viśvedevas. – Rig Veda – Book 10

इदमित्था रौद्रं गूर्तवचा बरह्म करत्वा शच्यामन्तराजौ |
कराणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन ||

स इद दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम |
तूर्वयाणो गूर्तवचस्तमः कषोदो न रेत इतूतिसिञ्चत ||

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता |
आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशं गभस्तौ ||

कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम |
वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू ||

परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत |
पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा ||

मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम |
मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ ||

पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत |
सवाध्यो.अजनयन बरह्म देवावास्तोष पतिं वरतपां निरतक्षन ||

स ईं वर्षा न फेनमस्यदाजौ समदा परैदपदभ्रचेताः |
सरत पदा न दक्षिणा पराव्रं न ता नुमे पर्शन्यो जग्र्भ्रे ||

मक्षू न वह्निः परजाया उपब्दिरग्निं न नग्न उपसीददूधः |
सनितेध्मं सनितोत वाजं स धर्ताजज्ञे सहसा यवीयुत ||

मक्षू कनायाः सख्यं नवग्वा रतं वदन्त रतयुक्तिमग्मन |
दविबर्हसो य उप गोपमागुरदक्षिणासो अच्युतादुदुक्षन ||

मक्षू कनायाः सख्यं नवीयो राधो न रेत रतमित्तुरण्यन |
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः ||

पश्वा यत पश्चा वियुता बुधन्तेति बरवीति वक्तरीरराणः |
वसोर्वसुत्वा कारवो.अनेहा विश्वं विवेष्टिद्रविणमुप कषु ||

तदिन नवस्य परिषद्वानो अग्मन पुरू सदन्तो नार्षदम्बिभित्सन |
वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत ||

भर्गो ह नामोत यस्य देवाः सवर्ण ये तरिषधस्थेनिषेदुः |
अग्निर्ह नामोत जातवेदाः शरुधी नो होतरतस्य होताध्रुक ||

उत तया मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तयेयजध्यै |
मनुष्वद वर्क्तबर्हिषे रराणा मन्दूहितप्रयसा विक्षु यज्यू ||

अयं सतुतो राजा वन्दि वेधा अपश व विप्रस्तरतिस्वसेतुः |
स कक्षीवन्तं रेजयत सो अग्निं नेमिं नचक्रमर्वतो रघुद्रु ||

स दविबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वन्दुहध्यै |
सं यन मित्रावरुणा वर्ञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ||

तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपतिप्र वेनन |
सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ||

इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मिसर्वः |
दविजा अह परथमजा रतस्येदं धेनुरदुहज्जायमाना ||

अधासु मन्द्रो अरतिर्विभावाव सयति दविवर्तनिर्वनेषाट |
ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन मक्षू सथिरंशेव्र्धं सूत माता ||

अधा गाव उपमातिं कनाया अनु शवान्तस्य कस्य चित्परेयुः |
शरुधि तवं सुद्रविणो नस्त्वं याळ आश्वघ्नस्यववर्धे सून्र्ताभिः ||

अध तवमिन्द्र विद्ध्यस्मान महो राये नर्पते वज्रबाहुः |
रक्षा च नो मघोनह पाहि सूरीननेहसस्ते हरिवोभिष्टौ ||

अध यद राजाना गविष्टौ सरत सरण्युः कारवेजरण्युः |
विप्रः परेष्ठः स हयेषां बभूव परा चवक्षदुत पर्षदेनान ||

अधा नवस्य जेन्यस्य पुष्टौ वर्था रेभन्त ईमहे तदूनु |
सरण्युरस्य सूनुरश्वो विप्रश्चासि शरवसश्चसातौ ||

युवोर्यदि सख्यायास्मे शर्धाय सतोमं जुजुषे नमस्वान्विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गतूर्दाशत सून्र्तायै ||

स गर्णानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः |
वर्धदुक्थैर्वचोभिरा हि नूनं वयध्वैति पयसौस्रियायाः ||

त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः |
ये वाजाननयता वियन्तो ये सथा निचेतारो अमूराः ||

idamitthā raudraṃ ghūrtavacā brahma kratvā śacyāmantarājau |
krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn ||

sa id dānāya dabhyāya vanvañcyavānaḥ sūdairamimītavedim |
tūrvayāṇo ghūrtavacastamaḥ kṣodo na reta itaūtisiñcat ||

mano na yeṣu havaneṣu tighmaṃ vipaḥ śacyā vanuthodravantā |
ā yaḥ śaryabhistuvinṛmṇoasyāśrīṇītādiśaṃ ghabhastau ||

kṛṣṇā yad ghoṣvaruṇīṣu sīdad divo napātāśvināhuve vām |
vītaṃ me yajñamā ghataṃ me annaṃ vavanvāṃsāneṣamasmṛtadhrū ||

prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṃ nu naryoapauhat |
punastadā vṛhati yat kanāyā duhiturāanubhṛtamanarvā ||

madhyā yat kartvamabhavadabhīke kāmaṃ kṛṇvāṇepitari yuvatyām |
manānagh reto jahaturviyantā sānauniṣiktaṃ sukṛtasya yonau ||

pitā yat svāṃ duhitaramadhiṣkan kṣmayā retaḥsaṃjaghmāno ni ṣiñcat |
svādhyo.ajanayan brahma devāvāstoṣ patiṃ vratapāṃ niratakṣan ||

sa īṃ vṛṣā na phenamasyadājau smadā paraidapadabhracetāḥ |
sarat padā na dakṣiṇā parāvṛṃ na tā nume pṛśanyo jaghṛbhre ||

makṣū na vahniḥ prajāyā upabdiraghniṃ na naghna upasīdadūdhaḥ |
sanitedhmaṃ sanitota vājaṃ sa dhartājajñe sahasā yavīyut ||

makṣū kanāyāḥ sakhyaṃ navaghvā ṛtaṃ vadanta ṛtayuktimaghman |
dvibarhaso ya upa ghopamāghuradakṣiṇāso acyutādudukṣan ||

makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtamitturaṇyan |
śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ ||

paśvā yat paścā viyutā budhanteti bravīti vaktarīrarāṇaḥ |
vasorvasutvā kāravo.anehā viśvaṃ viveṣṭidraviṇamupa kṣu ||

tadin nvasya pariṣadvāno aghman purū sadanto nārṣadambibhitsan |
vi śuṣṇasya saṃghrathitamanarvā vidatpuruprajātasya ghuhā yat ||

bhargho ha nāmota yasya devāḥ svarṇa ye triṣadhastheniṣeduḥ |
aghnirha nāmota jātavedāḥ śrudhī no hotartasya hotādhruk ||

uta tyā me raudrāvarcimantā nāsatyāvindra ghūrtayeyajadhyai |
manuṣvad vṛktabarhiṣe rarāṇā mandūhitaprayasā vikṣu yajyū ||

ayaṃ stuto rājā vandi vedhā apaś va viprastaratisvasetuḥ |
sa kakṣīvantaṃ rejayat so aghniṃ nemiṃ nacakramarvato raghudru ||

sa dvibandhurvaitaraṇo yaṣṭā sabardhuṃ dhenumasvanduhadhyai |
saṃ yan mitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṃ varūthaiḥ ||

tadbandhuḥ sūrirdivi te dhiyandhā nābhānediṣṭho rapatipra venan |
sā no nābhiḥ paramāsya vā ghāhaṃ tatpaścā katithaścidāsa ||

iyaṃ me nābhiriha me sadhasthamime me devā ayamasmisarvaḥ |
dvijā aha prathamajā ṛtasyedaṃ dhenuraduhajjāyamānā ||

adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ |
ūrdhvā yacchreṇirna śiśurdan makṣū sthiraṃśevṛdhaṃ sūta mātā ||

adhā ghāva upamātiṃ kanāyā anu śvāntasya kasya citpareyuḥ |
śrudhi tvaṃ sudraviṇo nastvaṃ yāḷ āśvaghnasyavavṛdhe sūnṛtābhiḥ ||

adha tvamindra viddhyasmān maho rāye nṛpate vajrabāhuḥ |
rakṣā ca no maghonah pāhi sūrīnanehasaste harivoabhiṣṭau ||

adha yad rājānā ghaviṣṭau sarat saraṇyuḥ kāravejaraṇyuḥ |
vipraḥ preṣṭhaḥ sa hyeṣāṃ babhūva parā cavakṣaduta parṣadenān ||

adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadūnu |
saraṇyurasya sūnuraśvo vipraścāsi śravasaścasātau ||

yuvoryadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvānviśvatra yasminnā ghiraḥ samīcīḥ pūrvīva ghatūrdāśat sūnṛtāyai ||

sa ghṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ |
vardhadukthairvacobhirā hi nūnaṃ vyadhvaiti payasausriyāyāḥ ||

ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ |
ye vājānanayatā viyanto ye sthā nicetāro amūrāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THE welcome speaker in the storm of battle uttered with might this prayer to win the Aśvins,
When the most liberal God, for Paktha, rescued his parents, and assailed the seven Hotras.

2 Cyavāna, purposing deceptive presents, with all ingredients, made the altar ready.
Most sweet-voiced Tūrvayāṇa poured oblations like floods of widely fertilizing water.

3 To his oblations, swift as thought, ye hurried, and welcomed eagerly the prayers he offered.
With arrows in his hand the Very Mighty forced from him all obedience of a servant.

4 I call on you the Sons of Dyaus, the Aśvins, that a dark cow to my red kine be added.
Enjoy my sacrifice, come to my viands contented, not deceiving expectation. ‘

5 Membrum suum virile, quod vrotentum fuerat, mas ille retraxit. Rursus illud quod in juvenem filiam sublatum fuerat, non aggressurus, ad se rerahit.
6 Quum jam in medio connessu, semiperfecto opere, amorem in puellam pater impleverat, ambo discedentes seminis paulum in terrae superficiem sacrorum sede effusum emiserunt.
7 Quum pater suam nilam adiverat, cum eā congressus suum semen supra viram effudit. Tum Dii benigni precem (brahma) progenuerunt, et Vastoshpatim, legum sacrarum custodem, formaverunt.
8 Ille tauro similis spumam in certamine jactavit, tunc discedens pusillaximis huc profectus est. Quasi dextro pede claudus processit, “inutiles fuerunt illi mei complexus,” ita locutus.
9 ‘The fire, burning the people, does not approach quickly (by day): the naked (Rākṣasas approach) not Agni by night; the giver of fuel, and the giver of food, he, the upholder (of the rite), is born, overcoming enemies by his might.’
10 Uttering praise to suit the rite Navagvas came speedily to win the damsel’s friendship.
They who approached the twice-strong stable’s keeper, meedless would milk the rocks that naught had shaken.

11 Swift was new friendship with the maid they quickly accepted it as genuine seed and bounty.
Milk which the cow Sabardughā had yielded was the bright heritage which to thee they offered.

12 When afterwards they woke and missed the cattle, the speaker thus in joyful mood addressed them:
Matchless are singers through the Vasu’s nature; he bringeth them all food and all possessions.

13 His followers then who dwelt in sundry places came and desired too slay the son of Nṛṣad.
Resistless foe, be found the hidden treasure of Śuṣṇa multiplied in numerous offspring.

14 Thou, called Effulgence, in whose threefold dwelling, as in the light of heaven, the Gods are sitting,
Thou who art called Agni or Jātavedas, Priest, hear us, guileless Priest of holy worship.

15 And, Indra, bring, that I may laud and serve them, those Two resplendent glorious Nāsatyas,
Blithe, bounteous, man-like, to the sacrificer, honoured among our men with offered viands.

16 This King is praised and honoured as Ordainer: himself the bridge, the Sage speeds o’er the waters.
He hath stirred up Kakṣīvān, stirred up Agni, as the steed’s swift wheel drives the felly onward.

17 Vaitarana, doubly kinsman, sacrificer, shall milk the cow who ne’er hath calved, Sabardhu,
When I encompass Varuṇa and Mitra with lauds, and Aryaman in safest shelter.

18 Their kin, the Prince in heaven, thy nearest kinsman, turning his thought to thee thus speaks in kindness:
This is our highest bond: I am his offspring. How many others came ere I succeeded?

19 Here is my kinship, here the place I dwell in: these are my Gods; I in full strength am present.
Twice-born am I, the first-born Son of Order: the Cow milked this when first she had her being.

20 So mid these tribes he rests, the friendly envoy, borne on two paths, refulgent Lord of fuel.
When, like a line, the Babe springs up erectly, his Mother straight hath borne him strong to bless us.

21 Then went the milch-kine forth to please the damsel, and for the good of every man that liveth.
Hear us, O wealthy Lord; begin our worship. Thou hast grown mighty through Āśvaghna’s virtues.

22 And take thou notice of us also, Indra, for ample riches, King whose arm wields thunder!
Protect our wealthy nobles, guard our princes unmenaced near thee, Lord of Tawny Coursers.

23 When he goes forth, ye Pair of Kings, for booty, speeding to war and praise to please the singer,—
I was the dearest sage of those about him,—let him lead these away and bring them safely.

24 Now for this noble man’s support and comfort, singing with easy voice we thus implore thee:
Impetuous be his son and fleet his courser: and may I be his priest to win him glory.

25 If, for our strength, the priest with adoration to win your friendship made the laud accepted,
That laud shall be a branching road to virtue for every one to whom the songs are suited.

26 Glorified thus, with holy hymns and homage:—Of noble race, with Waters, God-attended—
May he enrich us for our prayers and praises: now can the cow be milked; the path is open.

27 Be to us, then, ye Gods who merit worship, be ye of one accord our strong protection,
Who went on various ways and brought us vigour, ye who are undeceivable explorers.