HYMN LXII. Soma Pavamana. – Rig Veda – Book 9

एते अस्र्ग्रमिन्दवस्तिरः पवित्रमाशवः |
विश्वान्यभिसौभगा ||

विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः |
तना कर्ण्वन्तो अर्वते ||

कर्ण्वन्तो वरिवो गवे.अभ्यर्षन्ति सुष्टुतिम |
इळामस्मभ्यं संयतम ||

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः |
शयेनो न योनिमासदत ||

शुभ्रमन्धो देववातमप्सु धूतो नर्भिः सुतः |
सवदन्ति गावः पयोभिः ||

आदीमश्वं न हेतारो.अशूशुभन्नम्र्ताय |
मध्वो रसं सधमादे ||

यास्ते धारा मधुश्चुतो.अस्र्ग्रमिन्द ऊतये |
ताभिः पवित्रमासदः ||

सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया |
सीदन योना वनेष्वा ||

तवमिन्दो परि सरव सवादिष्ठो अङगिरोभ्यः |
वरिवोविद घर्तं पयः ||

अयं विचर्षणिर्हितः पवमानः स चेतति |
हिन्वान आप्यं बर्हत ||

एष वर्षा वर्षव्रतः पवमानो अशस्तिहा |
करद वसूनि दाशुषे ||

आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम |
पुरुश्चन्द्रम्पुरुस्प्र्हम ||

एष सय परि षिच्यते मर्म्र्ज्यमान आयुभिः |
उरुगायः कविक्रतुः ||

सहस्रोतिः शतामघो विमानो रजसः कविः |
इन्द्राय पवते मदः ||

गिरा जात इह सतुत इन्दुरिन्द्राय धीयते |
विर्योना वसताविव ||

पवमानः सुतो नर्भिः सोमो वाजमिवासरत |
चमूषु शक्मनासदम ||

तं तरिप्र्ष्ठे तरिवन्धुरे रथे युञ्जन्ति यातवे |
रषीणां सप्त धीतिभिः ||

तं सोतारो धनस्प्र्तमाशुं वाजाय यातवे |
हरिं हिनोत वाजिनम ||

आविशन कलशं सुतो विश्वा अर्षन्नभि शरियः |
शूरोन गोषु तिष्ठति ||

आ त इन्दो मदाय कं पयो दुहन्त्यायवः |
देवा देवेभ्यो मधु ||

आ नः सोमं पवित्र आ सर्जता मधुमत्तमम |
देवेभ्यो देवश्रुत्तमम ||

एते सोमा अस्र्क्षत गर्णानाः शरवसे महे |
मदिन्तमस्य धारया ||

अभि गव्यानि वीतये नर्म्णा पुनानो अर्षसि |
सनद्वाजः परि सरव ||

उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः |
गर्णानो जमदग्निना ||

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः |
अभि विश्वानि काव्या ||

तवं समुद्रिया अपो.अग्रियो वाच ईरयन |
पवस्व विश्वमेजय ||

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे |
तुभ्यमर्षन्तिसिन्धवः ||

पर ते दिवो न वर्ष्टयो धारा यन्त्यसश्चतः |
अभि शुक्रामुपस्तिरम ||

इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम |
ईशानं वीतिराधसम ||

पवमान रतः कविः सोमः पवित्रमासदत |
दधत सतोत्रेसुवीर्यम ||

ete asṛghramindavastiraḥ pavitramāśavaḥ |
viśvānyabhisaubhaghā ||

vighnanto duritā puru sughā tokāya vājinaḥ |
tanā kṛṇvanto arvate ||

kṛṇvanto varivo ghave.abhyarṣanti suṣṭutim |
iḷāmasmabhyaṃ saṃyatam ||

asāvyaṃśurmadāyāpsu dakṣo ghiriṣṭhāḥ |
śyeno na yonimāsadat ||

śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ |
svadanti ghāvaḥ payobhiḥ ||

ādīmaśvaṃ na hetāro.aśūśubhannamṛtāya |
madhvo rasaṃ sadhamāde ||

yāste dhārā madhuścuto.asṛghraminda ūtaye |
tābhiḥ pavitramāsadaḥ ||

so arṣendrāya pītaye tiro romāṇyavyayā |
sīdan yonā vaneṣvā ||

tvamindo pari srava svādiṣṭho aṅghirobhyaḥ |
varivovid ghṛtaṃ payaḥ ||

ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati |
hinvāna āpyaṃ bṛhat ||

eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā |
karad vasūni dāśuṣe ||

ā pavasva sahasriṇaṃ rayiṃ ghomantamaśvinam |
puruścandrampuruspṛham ||

eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ |
urughāyaḥ kavikratuḥ ||

sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ |
indrāya pavate madaḥ ||

ghirā jāta iha stuta indurindrāya dhīyate |
viryonā vasatāviva ||

pavamānaḥ suto nṛbhiḥ somo vājamivāsarat |
camūṣu śakmanāsadam ||

taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave |
ṛṣīṇāṃ sapta dhītibhiḥ ||

taṃ sotāro dhanaspṛtamāśuṃ vājāya yātave |
hariṃ hinota vājinam ||

āviśan kalaśaṃ suto viśvā arṣannabhi śriyaḥ |
śūrona ghoṣu tiṣṭhati ||

ā ta indo madāya kaṃ payo duhantyāyavaḥ |
devā devebhyo madhu ||

ā naḥ somaṃ pavitra ā sṛjatā madhumattamam |
devebhyo devaśruttamam ||

ete somā asṛkṣata ghṛṇānāḥ śravase mahe |
madintamasya dhārayā ||

abhi ghavyāni vītaye nṛmṇā punāno arṣasi |
sanadvājaḥ pari srava ||

uta no ghomatīriṣo viśvā arṣa pariṣṭubhaḥ |
ghṛṇāno jamadaghninā ||

pavasva vāco aghriyaḥ soma citrābhirūtibhiḥ |
abhi viśvāni kāvyā ||

tvaṃ samudriyā apo.aghriyo vāca īrayan |
pavasva viśvamejaya ||

tubhyemā bhuvanā kave mahimne soma tasthire |
tubhyamarṣantisindhavaḥ ||

pra te divo na vṛṣṭayo dhārā yantyasaścataḥ |
abhi śukrāmupastiram ||

indrāyenduṃ punītanoghraṃ dakṣāya sādhanam |
īśānaṃ vītirādhasam ||

pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat |
dadhat stotresuvīryam ||

English Translation

Translated by Ralph T.H. Griffith

1. THESE rapid Soma-drops have been poured through the purifying sieve
To bring us all felicities.

2 Dispelling manifold mishap, giving the courser’s progeny,
Yea, and the warrior steed, success.

3 Bringing prosperity to kine, they make perpetual Iḷā flow
To us for noble eulogy.

4 Strong, mountain-born, the stalk hath been
pressed in the streams for rapturous joy:
Hawk-like he settles in his home.

5 Fair is the God-loved juice; the plant is washed in waters, pressed by men
The milch-kine sweeten it with milk.

6 As drivers deck a courser, so have they adorned the meath’s juice for
Ambrosia, for the festival.

7 Thou, Indu, with thy streams that drop sweet juices, which were poured for
help,
Hast settled in the cleansing sieve.

8 So flow thou onward through the fleece, for Indra flow, to be his drink,
Finding thine home in vats of wood.

9 As giving room and freedom, as most sweet, pour butter forth and milk,
O Indu, for the Aṅgirases.

10 Most active and benevolent, this Pavamana, sent to us
For lofty friendship, meditates.

11 Queller of curses, mighty, with strong sway, this Pavamana shall
Bring treasures to the worshipper.

12 Pour thou upon us thousandfold possessions, both of kine and steeds,
Exceeding glorious, much-desired.

13 Wandering far, with wise designs, the juice here present is effused,
Made beautiful by living men.

14 For Indra flows the gladdening drink, the measurer of the region, Sage,
With countless wealth and endless help.

15 Born on the inountain, lauded here, Indu for Indra is set down,
As in her sheltering nest a bird.

16 Pressed by the men, as ’twere to war hath Soma Pavamana sped,
To test with might within the vats.

17 That he may move, they yoke him to the three-backed triple-seated car
By the Seven Ṛṣis’ holy songs.

18 Drive ye that Tawny Courser, O ye pressers, on his way to war,
Swift Steed who carries off the spoil.

19 Pouring all glories hither, he, effused and entering the jar,
Stands like a hero mid the kine.

20 Indu, the living men milk out the juice to make the rapturous draught:
Gods for the Gods milk out the meath.

21 Pour for the Gods into the sieve our Soma very rich in sweets,
Him whom the Gods most gladly hear.

22 Into his stream who gladdens best these Soma juices have been poured,
Lauded with songs for lofty fame.

23 Thou flowest to enjoy the milk, and bringest valour, being cleansed:
Winning the spoil flow hitherward.

24 And, hymned by Jamadagnis, let all nourishment that kine supply,
And general praises, flow to us.

25 Soma, as leader of the song flow onward with thy wondrous aids,
For holy lore of every kind.

26 Do thou as leader of the song, stirring the waters of the sea,
Flow onward, thou who movest all.

27 O Soma, O thou Sage, these worlds stand ready to attest thy might:
For thy behoof the rivers flow.

28 Like showers of rain that fall from heaven thy streams perpetually flow
To the bright fleece spread under them.

29 For potent Indra purify Indu effectual and strong,
Enjoyment-giver, Mighty Lord.

30 Soma, true, Pavamana, Sage, is seated in the cleansing sieve,
Giving his praiser hero strength.