HYMN LXIII. Soma Pavanana. – Rig Veda – Book 9

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम |
अस्मे शरवांसिधारय ||

इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः |
चमूष्वा नि षीदसि ||

सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत |
मधुमानस्तुवायवे ||

एते अस्र्ग्रमाशवो.अति हवरांसि बभ्रवः |
सोमा रतस्य धारया ||

इन्द्रं वर्धन्तो अप्तुरः कर्ण्वन्तो विश्वमार्यम |
अपघ्नन्तो अराव्णः ||

सुता अनु सवमा रजो.अभ्यर्षन्ति बभ्रवः |
इन्द्रं गछन्त इन्दवः ||

अया पवस्व धारया यया सूर्यमरोचयः |
हिन्वानो मानुषीरपः ||

अयुक्त सूर एतशं पवमानो मनावधि |
अन्तरिक्षेण यातवे ||

उत तया हरितो दश सूरो अयुक्त यातवे |
इन्दुरिन्द्र इतिब्रुवन ||

परीतो वायवे सुतं गिर इन्द्राय मत्सरम |
अव्यो वारेषुसिञ्चत ||

पवमान विदा रयिमस्मभ्यं सोम दुष्टरम |
यो दूणाशो वनुष्यता ||

अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम |
अभि वाजमुत शरवः ||

सोमो देवो न सूर्यो.अद्रिभिः पवते सुतः |
दधानः कलशे रसम ||

एते धामान्यार्या शुक्रा रतस्य धारया |
वाजं गोमन्तमक्षरन ||

सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः |
पवित्रमत्यक्षरन ||

पर सोम मधुमत्तमो राये अर्ष पवित्र आ |
मदो यो देववीतमः ||

तमी मर्जन्त्यायवो हरिं नदीषु वाजिनम |
इन्दुमिन्द्रायमत्सरम ||

आ पवस्व हिरण्यवदश्वावत सोम वीरवत |
वाजं गोमन्तमा भर ||

परि वाजे न वाजयुमव्यो वारेषु सिञ्चत |
इन्द्राय मधुमत्तमम ||

कविं मर्जन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः |
वर्षा कनिक्रदर्षति ||

वर्षणं धीभिरप्तुरं सोमं रतस्य धारया |
मती विप्राः समस्वरन ||

पवस्व देवायुषगिन्द्रं गछतु ते मदः |
वायुमा रोह धर्मणा ||

पवमान नि तोशसे रयिं सोम शरवाय्यम |
परियः समुद्रमा विश ||

अपघ्नन पवसे मर्धः करतुवित सोम मत्सरः |
नुदस्वादेवयुं जनम ||

पवमाना अस्र्क्षत सोमाः शुक्रास इन्दवः |
अभि विश्वानिकाव्या ||

पवमानास आशवः शुभ्रा अस्र्ग्रमिन्दवः |
घनन्तो विश्वा अप दविषः ||

पवमना दिवस पर्यन्तरिक्षादस्र्क्षत |
पर्थिव्या अधि सानवि ||

पुनानः सोम धारयेन्दो विश्वा अप सरिधः |
जहि रक्षांसि सुक्रतो ||

अपघ्नन सोम रक्षसो.अभ्यर्ष कनिक्रदत |
दयुमन्तं शुष्ममुत्तमम ||

अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा |
इन्दो विश्वानिवार्या ||

ā pavasva sahasriṇaṃ rayiṃ soma suvīryam |
asme śravāṃsidhāraya ||

iṣamūrjaṃ ca pinvasa indrāya matsarintamaḥ |
camūṣvā ni ṣīdasi ||

suta indrāya viṣṇave somaḥ kalaśe akṣarat |
madhumānastuvāyave ||

ete asṛghramāśavo.ati hvarāṃsi babhravaḥ |
somā ṛtasya dhārayā ||

indraṃ vardhanto apturaḥ kṛṇvanto viśvamāryam |
apaghnanto arāvṇaḥ ||

sutā anu svamā rajo.abhyarṣanti babhravaḥ |
indraṃ ghachanta indavaḥ ||

ayā pavasva dhārayā yayā sūryamarocayaḥ |
hinvāno mānuṣīrapaḥ ||

ayukta sūra etaśaṃ pavamāno manāvadhi |
antarikṣeṇa yātave ||

uta tyā harito daśa sūro ayukta yātave |
indurindra itibruvan ||

parīto vāyave sutaṃ ghira indrāya matsaram |
avyo vāreṣusiñcata ||

pavamāna vidā rayimasmabhyaṃ soma duṣṭaram |
yo dūṇāśo vanuṣyatā ||

abhyarṣa sahasriṇaṃ rayiṃ ghomantamaśvinam |
abhi vājamuta śravaḥ ||

somo devo na sūryo.adribhiḥ pavate sutaḥ |
dadhānaḥ kalaśe rasam ||

ete dhāmānyāryā śukrā ṛtasya dhārayā |
vājaṃ ghomantamakṣaran ||

sutā indrāya vajriṇe somāso dadhyāśiraḥ |
pavitramatyakṣaran ||

pra soma madhumattamo rāye arṣa pavitra ā |
mado yo devavītamaḥ ||

tamī mṛjantyāyavo hariṃ nadīṣu vājinam |
indumindrāyamatsaram ||

ā pavasva hiraṇyavadaśvāvat soma vīravat |
vājaṃ ghomantamā bhara ||

pari vāje na vājayumavyo vāreṣu siñcata |
indrāya madhumattamam ||

kaviṃ mṛjanti marjyaṃ dhībhirviprā avasyavaḥ |
vṛṣā kanikradarṣati ||

vṛṣaṇaṃ dhībhirapturaṃ somaṃ ṛtasya dhārayā |
matī viprāḥ samasvaran ||

pavasva devāyuṣaghindraṃ ghachatu te madaḥ |
vāyumā roha dharmaṇā ||

pavamāna ni tośase rayiṃ soma śravāyyam |
priyaḥ samudramā viśa ||

apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ |
nudasvādevayuṃ janam ||

pavamānā asṛkṣata somāḥ śukrāsa indavaḥ |
abhi viśvānikāvyā ||

pavamānāsa āśavaḥ śubhrā asṛghramindavaḥ |
ghnanto viśvā apa dviṣaḥ ||

pavamanā divas paryantarikṣādasṛkṣata |
pṛthivyā adhi sānavi ||

punānaḥ soma dhārayendo viśvā apa sridhaḥ |
jahi rakṣāṃsi sukrato ||

apaghnan soma rakṣaso.abhyarṣa kanikradat |
dyumantaṃ śuṣmamuttamam ||

asme vasūni dhāraya soma divyāni pārthivā |
indo viśvānivāryā ||

English Translation

Translated by Ralph T.H. Griffith

1. POUR hitherward, O Soma, wealth in thousands and heroic strength,
And keep renown secure for us.

2 Thou makest food and vigour swell for Indra, best of gladdeners!
Within the cups thou seatest thee.

3 For Indra and for Viṣṇu poured, Soma hath flowed into the jar:
May Vāyu find it rich in sweets.

4 These Somas swift and brown of hue, in stream of solemn sacrifice
Have flowed through twisted obstacles,

5 Performing every noble work, active, augmenting Indra’s strength,
Driving away the godless ones.

6 Brown Soma-drops, effused that seek Indra, to their appropriate place
Flow through the region hitherward.

7 Flow onward with that stream of thine wherewith thou gavest Sūrya light,
Urging on waters good to men.

8 He, Pavamana, high o’er man yoked the Sun’s courser Etaśa
To travel through the realm of air.

9 And those ten Coursers, tawny-hued, he harnessed that the Sun might come
Indu, he said, is Indra’s self.

10 Hence, singers, pour the gladdeningjuice to Vāyu and to Indra, pour
The drops upon the fleecy cloth.

11 O Soma Pavamana, find wealth for us not to be assailed,
Wealth which the foeman may not win.

12 Send riches hither with thy stream in thousands, both of steeds and kine,
Send spoil of war and high renown.

13 Soma the God, expressed with stones, like Sūrya, floweth on his way,
Pouring the juice within the jar.

14 These brilliant drops have poured for us, in stream of solemn sacrifice,
Worshipful laws and strength in kine.

15 Over the cleansing sieve have flowed the Somas, blent with curdled milk,
Effused for Indra Thunder-armed.

16 Soma, do thou most rich in sweets, a gladdening drink most dear to Gods,
Flow to the sieve to bring us wealth.

17 For Indra, living men adorn the Tawny Courser in the streams, Indu, the giver of delight.

18 Pour for us, Soma, wealth in gold, in horses and heroic sons,
Bring hither strength in herds of kine.

19 For Indra pour ye on the fleece him very sweet to taste, who longs.
For battle as it were in war.

20 The singers, seeking help, adorn the Sage who must be decked with songs:
Loud bellowing the Steer comes on,

21 The singers with their thoughts and hymns have, in the stream of sacrifice,
Caused Soma, active Steer, to roar.

22 God, working with mankind, flow on; to Indra go thy gladdening juice:
To Vāyu mount as Law commands

23 O Soma, Pavamana, thou pourest out wealth that brings renown:
Enter the lake, as one we love.

24 Soma thou flowest chasing foes and bringing wisdom and delight:
Drive off the folk who love not Gods.

25 The Pavamanas have been poured, the brilliant drops of Soma juice,
For holy lore of every kind.

26 The Pavamanas have been shed, the beautiful swift Soma-drops,
Driving all enemies afar.

27 From, heaven, from out the firmament, hath Pavamana been effused
Upon the summit of the earth.

28 O Soma, Indu, very wise, drive, being purified, with thy stream
All foes, all Rākṣasas away.

29 Driving the Rākṣasas afar, O Soma, bellowing, pour for us
Most excellent and splendid strength.

30 Soma, do thou secure for us the treasures of the earih and heaven,
Indu, all boons to be desired.