HYMN LXIII. Viśvedevas. – Rig Veda – Book 10

रावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमाविवस्वतः |
ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते तेधि बरुवन्तु नः ||

विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानिवः |
ये सथ जाता अदितेरब्ध्यस परि ये पर्थिव्यास्तेम इह शरुता हवम ||

येभ्यो माता मधुमत पिन्वते पयः पीयूषं दयौरदितिरद्रिबर्हाः |
उक्थशुष्मान वर्षभरान सवप्नसस्तानादित्याननु मदा सवस्तये ||

नर्चक्षसो अनिमिषन्तो अर्हणा बर्हद देवासो अम्र्तत्वमानशुः |
जयोतीरथा अहिमाया अनागसो दिवो वर्ष्माणंवसते सवस्तये ||

सम्राजो ये सुव्र्धो यज्ञमाययुरपरिह्व्र्ता दधिरे दिविक्षयम |
ताना विवास नमसा ​_सुव्र्क्तिभिर्महो आदित्यानदितिं सवस्तये ||

को व सतोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयति षठन |
को वो.अध्वरं तुविजाता अरं करद यो नःपर्षदत्यंहः सवस्तये ||

येभ्यो होत्रां परथमामायेजे मनुः समिद्धाग्निर्मनसासप्त होत्र्भिः |
त आदित्या अभयं शर्म यछत सुगा नःकर्त सुपथा सवस्तये ||

य ईशिरे भुवनस्य परचेतसो विश्वस्य सथातुर्जगतश्चमन्तवः |
ते नः कर्तादक्र्तादेनसस पर्यद्या देवासःपिप्र्ता सवस्तये ||

भरेष्विन्द्रं सुहवं हवामहे.अंहोमुचं सुक्र्तन्दैव्यं जनम |
अग्निं मित्रं वरुणं सातये भगन्द्यावाप्र्थिवी मरुतः सवस्तये ||

सुत्रामाणं पर्थिवीं दयामनेहसं सुशर्माणमदितिंसुप्रणीतिम |
दैवीं नावं सवरित्रामनागसमस्रवन्तीमा रुहेमा सवस्तये ||

विश्वे यजत्रा अधि वोचतोतये तरायध्वं नो दुरेवायाभिह्रुतः |
सत्यया वो देवहूत्या हुवेम शर्ण्वतो देवावसे सवस्तये ||

अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः |
आरे देवा दवेषो अस्मद युयोतनोरु णः शर्मयछता सवस्तये ||

अरिष्टः स मर्तो विश्व एधते पर परजाभिर्जायतेधर्मणस परि |
यमादित्यासो नयथा सुनीतिभिरतिविश्वानि दुरिता सवस्तये ||

यं देवासो.अवथ वाजसातौ यं शूरसाता मरुतो हितेधने |
परातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमारुहेमा सवस्तये ||

सवस्ति नः पथ्यासु धन्वसु सवस्त्यप्सु वर्जने सवर्वति |
सवस्ति नः पुत्रक्र्थेषु योनिषु सवस्ति राये मरुतो दधातन ||

सवस्तिरिद धि परपथे शरेष्ठा रेक्णस्वत्यभि यावाममेति |
सा नो अमा सो अरणे नि पातु सवावेशा भवतुदेवगोपा ||

एवा पलतेः सूनुरवीव्र्धद वो विश्व आदित्या अदितेमनीषी |
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेन ||

parāvato ye didhiṣanta āpyaṃ manuprītāso janimāvivasvataḥ |
yayāterye nahuṣyasya barhiṣi devā āsate teadhi bruvantu naḥ ||

viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyānivaḥ |
ye stha jātā aditerabdhyas pari ye pṛthivyāstema iha śrutā havam ||

yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyauraditiradribarhāḥ |
ukthaśuṣmān vṛṣabharān svapnasastānādityānanu madā svastaye ||

nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvamānaśuḥ |
jyotīrathā ahimāyā anāghaso divo varṣmāṇaṃvasate svastaye ||

samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divikṣayam |
tānā vivāsa namasā suvṛktibhirmaho ādityānaditiṃ svastaye ||

ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣoyati ṣṭhana |
ko vo.adhvaraṃ tuvijātā araṃ karad yo naḥparṣadatyaṃhaḥ svastaye ||

yebhyo hotrāṃ prathamāmāyeje manuḥ samiddhāghnirmanasāsapta hotṛbhiḥ |
ta ādityā abhayaṃ śarma yachata sughā naḥkarta supathā svastaye ||

ya īśire bhuvanasya pracetaso viśvasya sthāturjaghataścamantavaḥ |
te naḥ kṛtādakṛtādenasas paryadyā devāsaḥpipṛtā svastaye ||

bhareṣvindraṃ suhavaṃ havāmahe.aṃhomucaṃ sukṛtandaivyaṃ janam |
aghniṃ mitraṃ varuṇaṃ sātaye bhaghandyāvāpṛthivī marutaḥ svastaye ||

sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃsupraṇītim |
daivīṃ nāvaṃ svaritrāmanāghasamasravantīmā ruhemā svastaye ||

viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyāabhihrutaḥ |
satyayā vo devahūtyā huvema śṛṇvato devāavase svastaye ||

apāmīvāmapa viśvāmanāhutimapārātiṃ durvidatrāmaghāyataḥ |
āre devā dveṣo asmad yuyotanoru ṇaḥ śarmayachatā svastaye ||

ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyatedharmaṇas pari |
yamādityāso nayathā sunītibhirativiśvāni duritā svastaye ||

yaṃ devāso.avatha vājasātau yaṃ śūrasātā maruto hitedhane |
prātaryāvāṇaṃ rathamindra sānasimariṣyantamāruhemā svastaye ||

svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati |
svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ||

svastirid dhi prapathe śreṣṭhā rekṇasvatyabhi yāvāmameti |
sā no amā so araṇe ni pātu svāveśā bhavatudevaghopā ||

evā plateḥ sūnuravīvṛdhad vo viśva ādityā aditemanīṣī |
īśānāso naro amartyenāstāvi jano divyoghayena ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY they who would assume kinship from far away, Vivasvān’s generations, dearly loved of men,
Even the Gods who sit upon the sacred grass of Nahuṣa’s son Yayāti, bless and comfort us.

2 For worthy of obeisance, Gods, are all your names, worthy of adoration and of sacrifice.
Ye who were born from waters, and from Aditi, and from the earth, do ye here listen to my call.

3 I will rejoice in these Ādityas for my weal, for whom the Mother pours forth water rich in balm,
And Dyaus the Infinite, firm as a rock, sweet milk,—Gods active, strong through lauds, whose might the Bull upholds.

4 Looking on men, ne’er slumbering, they by their deserts attained as Gods to lofty immortality.
Borne on refulgent cars, sinless, with serpents’ powers, they robe them, for our welfare, in the height of heaven.

5 Great Kings who bless us, who have come to sacrifice, who, ne’er assailed, have set their mansion in the sky,—
These I invite with adoration and with hymns, mighty Ādityas, Aditi, for happiness.

6 Who offereth to you the laud that ye accept, O ye All-Gods of Manu, many as ye are?
Who, Mighty Ones, will prepare for you the sacrifice to bear us over trouble to felicity?

7 Ye to whom Manu, by seven priests, with kindled fire, offered the first oblation with his heart and soul,
Vouchsafe us, ye Ādityas, sheitcr free from fear, and make us good and easy paths to happiness.

8 Wise Deities, who have dominion o’er the world, ye thinkers over all that moves not and that moves,
Save us from uncommitted and committed sin, preserve us from all sin to-day for happiness.

9 In battles we invoke Indra still swift to hear, and all the holy Host of Heaven who banish grief,
Agni, Mitra, and Varuṇa that we may gain, Dyays, Bhaga, Maruts, Prthivi for happiness:

10 Mightily-saving Earth, incomparable Heaven the good guide Aditi who gives secure defence
The well-oared heavenly Ship that lets no waters in, free from defect, will we ascend for happiness.

11 Bless us, all Holy Ones, that we may have your help, guard and protect us from malignant injury.
With fruitful invocation may we call on you, Gods, who give ear to us for grace, for happiness.

12 Keep all disease afar and sordid sacrifice, keep off the wicked man’s malicious enmity.
Keep far away from us all hatred, O ye Gods, and give us ample shelter for our happiness.

13 Untouched by any evil, every mortal thrives, and, following the Law, spreads in his progeny.
Whom ye with your good guidance, O Ādityas, lead safely through all his pain and grief to happiness.

14 That which ye guard and grace in battle, O ye Gods, ye Maruts, where the prize is wealth, where heroes win,
That conquering Car, O Indra, that sets forth at dawn, that never breaks, may we ascend for happiness.

15 Vouchsafe us blessing in our paths and desert tracts, blessing in waters and in battle, for the light;
Blessing upon the wombs that bring male children forth, and blessing, O ye Maruts, for the gain of wealth.

16 The noblest Svasti with abundant riches, who comes to what is good by distant pathway,—
May she at home and far away preserve us, and dwell with us under the Gods’ protection

17 Thus hatb the thoughtful sage, the son of Plati, praised you, O Aditi and all Ādityas,
Men are made rich by those who are Immortal: the Heavenly Folk have been extolled by Gaya.