HYMN LXIV. Mitra-Varuṇa – Rig Veda – Book 7

दिवि कषयन्ता रजसः पर्थिव्यां पर वां घर्तस्य निर्णिजोददीरन |
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ||

आ राजाना मह रतस्य गोपा सिन्धुपती कषत्रिया यातमर्वाक |
इळां नो मित्रावरुणोत वर्ष्टिमव दिव इन्वतं जीरदानू ||

मित्रस्तन नो वरुणो देवो अर्यः पर साधिष्ठेभिः पथिभिर्नयन्तु |
बरवद यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ||

यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कर्णवद धारयच्च |
उक्षेथां मित्रावरुणा घर्तेन ता राजानासुक्षितीस्तर्पयेथाम ||

एष सतोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे.अयामि |
अविष्टं धियो जिग्र्तं पुरम्धीर्यूयं पात ||

 

divi kṣayantā rajasaḥ pṛthivyāṃ pra vāṃ ghṛtasya nirṇijodadīran |
havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta ||

ā rājānā maha ṛtasya ghopā sindhupatī kṣatriyā yātamarvāk |
iḷāṃ no mitrāvaruṇota vṛṣṭimava diva invataṃ jīradānū ||

mitrastan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu |
bravad yathā na ādariḥ sudāsa iṣā madema saha devaghopāḥ ||

yo vāṃ ghartaṃ manasā takṣadetamūrdhvāṃ dhītiṃ kṛṇavad dhārayacca |
ukṣethāṃ mitrāvaruṇā ghṛtena tā rājānāsukṣitīstarpayethām ||

eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave.ayāmi |
aviṣṭaṃ dhiyo jighṛtaṃ puramdhīryūyaṃ pāta ||

English Translation

Translated by Ralph T.H. Griffith

1. YE Twain who rule, in heaven and earth, the region, clothed be your clouds in robes of oil and fatness.
May the imperial Varuṇa, and Mitra, and high-born Aryaman accept our presents.

2 Kings, guards of rrtighty everlasting Order, come hitherward, ye Princes, Lords of Rivers.
Send us from heaven, O Varuṇa and Mitra, rain and sweet food, ye who pour down your bounties.

3 May the dear God, and Varuṇa and Mitra conduct us by the most effective pathways,
That foes may say unto Sudās our chieftain, May, we, too, joy in food with Gods to guard us.

4 Him who hath wrought for you this car in spirit, who makes the song rise upward and sustains it,
Bedew with fatness, Varuṇa nd Mitra ye Kings, make glad the pleasant dwelling-places.

5 To you this laud, O Varuṇa and Mitra is offered like bright Soma juice to Vāyu.
Favour our songs of praise, wake thought and spirit. Preserve us evermore, ye Gods, with blessings.