HYMN LXIX. Mitra-Varuṇa: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

तरी रोचना वरुण तरींर उत दयून तरीणि मित्र धारयथो रजांसि |
वाव्र्धानाव अमतिं कषत्रियस्यानु वरतं रक्षमाणाव अजुर्यम ||

इरावतीर वरुण धेनवो वाम मधुमद वां सिन्धवो मित्र दुह्रे |
तरयस तस्थुर वर्षभासस तिस्र्णां धिषणानां रेतोधा वि दयुमन्तः ||

परातर देवीम अदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य |
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ||

या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य |
न वां देवा अम्र्ता आ मिनन्ति वरतानि मित्रावरुणा धरुवाणि ||

trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi |
vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam ||

irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre |
trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ ||

prātar devīm aditiṃ johavīmi madhyaṃdina uditā sūryasya |
rāye mitrāvaruṇā sarvatāteḷe tokāya tanayāya śaṃ yoḥ ||

yā dhartārā rajaso rocanasyotādityā divyā pārthivasya |
na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ||

English Translation

Translated by Ralph T.H. Griffith

1. THREE spheres of light, O Varuṇa, three heavens, three firmaments ye comprehend, O Mitra:
Waxed strong, ye keep the splendour of dominion, guarding the Ordinance that lasts for ever.

2 Ye, Varuṇa, have kine who yield refreshment; Mitra, your floods pour water full of sweetness.
There stand the Three Steers, splendid in their brightness, who fill the three world-bowls with genial moisture.

3 I call at dawn on Aditi the Goddess, I call at noon and when the Sun is setting.
I pray, O Mitra-Varuṇa, for safety, for wealth and progeny, in rest and trouble.

4 Ye who uphold the region, sphere of brightness, ye who support earth’s realm Divine Ādityas,
The Immortal Gods, O Varuṇa and Mitra, never impair your everlasting statutes.